________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.96.4.]
४८८
[ १.७.३.४.
प्रजाः । अजनयत्। मनुष्याणां दृश्यमानास्तमसः। विवासनेन। तेजसा। द्याम्। अन्तरिक्षम्। च प्रकाशयति ।
तमीळत प्रथमं यज्ञसाधं विश पारी राहुतमृञ्जानम् । ऊर्जः पुत्रं भरतं सृप्रदानुं देवा अग्निं धारयन्द्रविणोदाम् ॥३॥
तमीळतो तम्। स्तुत। प्रथमम् । यज्ञस्य साधयितारम् । विशः। अभिमन्य। आहुतम् । प्रसाधयन्तम् । अन्नस्य । पुत्रम् । देवानां हविषश्च । भर्तारम् । विस्तृतदानम् ।
स मातरिश्वा पुरुवारपुष्टिविदद्गातुं तनयाय स्वर्वित् । विशां गोपा जनता रोदस्योर्दैवा अग्निं धारयन्द्रविणोदाम् ॥४॥ स मातरिश्या। सः। अन्तरिक्ष श्वसन्। बहुभिर्वरणीयपोपः । ताय (?) मनुष्यजाताय।
१६
१. मनूनां सम्बन्धिनीः Sy.
मुदकमुच्यते। बीजावस्थं वान्नम्। तस्य २. विशेषेणाऽऽच्छादयता Sy.
हि पुत्रोऽग्निः पारम्पर्येण तत उत्पद्यविवासनमपनयनम् । तद्वता च दर्शनेन। मानत्वात्। ततो ह्योषधिवनस्पतयो अशेषाज्ञाननिवृत्तिसमर्थेन च ज्ञाने- जायन्त ओषधिवनस्पतिभ्य एष जायत नेत्यर्थः Sk.
इति Sk. ३. ०शति M.
| १४. भुक्तेनानेन जाठराग्नेर्वर्धनादग्नेरन्नव्याप्नोतीति शेषः Sy.
पुत्रत्वम्। ... यद्वा प्राणरूपेण सर्वासां ४. V. Madhava ignores देवाः etc. प्रजानां भर्तारम् Sy. ५. ०तः M. तमिळते P.
१५. भरतमृत्विजम्। . . . कर्तृवचनो वा। ६. प्रकृतमग्निम् Sk.
भर्तारं वा सर्वयजमानानाम् Sk. ७. सर्वेषु देवेषु मुख्यम् Sy.
१६. सर्पणशीलदानयुक्तम्। अविच्छेदेन ८. दर्शपूर्णमासादेः Sy.
धनानि प्रयच्छन्तमित्यर्थः Sy. ६. सर्वे मनुष्याः Sy.
तत्र तत्र गन्तृ सुप्रम्। सृतं दानं यस्य ___ मनुष्यजातयः Sk.
स सृप्रदानुः। तं सृप्रदानुम्। तस्मै १०. अर्तेर्वा गत्यर्थस्य रातेर्वा दानार्थस्येदं तस्मै स्तोत्रे यजमानाय च दातार
रूपम्। गन्त्र्यो दात्यो वा हवि- मित्यर्थः Sk. षाम् Sk.
१७. V. Madhava ignores देवाः ११. हविभिस्तपितम् Sy.
etc. १२. स्तोत्रैः प्रताध्यमानम् Sy. | १८. मातरिश्वसम्बन्धादग्निरेव मातरिश्वेत्यु
किम् ? सामर्थ्याद्यज्ञं सर्वान् अभिप्रे- च्यते Sk. तान् वा Sk.
| १६. A part of the commentary १३. ऊर्जःशब्देनाजान्नकारणत्वाद् वृष्टिलक्षण- seems to be missing.
For Private and Personal Use Only