SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.७.४.१. ] ४८९ [ I.96.6. विशाम् । गोपायिता। जनयिता। द्यावापृथिव्योः । नक्तोषासा वर्णमामेम्याने धापयेते शिशुमेकं समीची। द्यााक्षामा रुक्मो अन्तर्वि भौति देवा अग्निं धारयन्द्रविणोदाम् ॥५॥ नक्तोषासा। नक्तोषासावात्मीयम् । वर्णम् । अन्योन्यस्याध्यात्म कुर्वाणे। पाययतम् । उभयोः साधारणम् । सङ्गते स्वसारं हविरग्निहोत्रं स चासौ। द्यावापृथिव्योः । मध्ये। मणिरिव। दीप्यते। रायो बुनः संगमनो वसूनां यज्ञस्य केतुर्मन्मसाधनो वेः । अमृतत्वं रक्षमाणास एनं देवा अग्निं धारयन्द्रविणोदाम् ॥६॥ रायो बुध्नः। धनस्य । मूलम् । विविधानि च धनानि सङ्गच्छन्तेऽस्मिन् । यज्ञस्य । प्रज्ञापकः । अभिलषितस्य साधयिता तम्। इमम् । आत्मनः । अमृतत्वम् । रक्षमाणाः । देवाः। अधार यन् । १. V. Madhava ignores विदत्। ६. सह ग० D. ___गातुम् । स्ववित् । and देवाः etc. निवासहेतूनां धनानां . . . सङ्गमयिता २. कृष्णं शुक्लं च रात्र्युषसोवर्णनम् Sk. स्तोतॄणां प्रापयिता Sy. ३. परस्परं पुनः पुनहिंसन्त्यौ Sy. . यजमानस्सह। दाता च धनानां यजपरस्परमीषद्धिसन्त्यौ। रात्रि षसो मानेभ्य इत्यर्थः Sk. रूपं स्वेन तेजसा, ईषद्धिनस्ति, उषा अपि | १०. ०च्छन्त्यस्मिन् M. स्वेन ज्योतिषा Sk. | ११. दर्शपूर्णमासादेः Sy. ४. हवींषि पाययेते Sy. सायमाहुतिः प्रात- | १२. अथवा केतुशब्दः पताकावचनः कर्तृराहुतिश्चाग्निं पाययतः Sk. वचनो वा। यज्ञस्य पताकाभूतः कर्ता ५. अह्नः पुत्रमग्निम् Sy. वेत्यर्थः Sk. शिशुमेकम्। शिशुर्बालः। लुप्तोपमं १३. मन्म मननं स्तुतिः। तस्याः साधयिता चैतत्। बाल इवैकं कञ्चित् केचित् | Sk. स्त्रियौ Sk. १४. स्वकीयामरणत्वम् Sy. ६. रोचमानः Sy. रोचनोऽग्निः Sk. हविर्भक्षणलक्षणं देवत्वम् Sk. ७. V. Madhava ignores देवाः etc. | १५. ०ण P. आत्मनो हविर्भक्षण८. आहुतिद्वारा सर्वेषां धनानां कारण- परिपालनार्थमित्यर्थः Sk. त्वात् Sy. १६. V. Madhava ignores अग्निम्। आश्रयभूत इत्यर्थः Sk. द्रविणोदाम्। For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy