________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६०
I.97.1. ]
[ १.७.५.१. नू चे पुरा च सदनं रयीणां जातस्य च जाय॑मानस्य च क्षाम् । . सतश्च गोपां भवतच भूरैर्देवा अग्निं धारयन्द्रविणोदाम् ॥७॥
न च पुरा च। अद्य। च। पुरा। च। आवासस्थानम् । रयीणाम्। जातस्य। च। जायमानस्य । च । आवासस्थानम्। विद्यमानस्य। च। गोपायितारम् । भवतः। च। बहोः ।
द्रविणोदा द्रविणसस्तुरस्य द्रविणोदाः सनरस्य॒ प्र यसत् । द्रविणोदा वीरवतीमिषं नो द्रविणोदा रोसते दीर्घमायुः ॥८॥
द्रविणोदाः। तुरस्त्वरतेरश्वादिधनम्। त्वरणस्वभावकम्। प्रयच्छतु । समनुष्यं च । द्रविणोदाः। वीरवत् । अन्नम्। द्रविणोदाः । दीर्घम्। आयुश्च। प्रयच्छतु।'
एवा नो अग्ने समिधा वृधानो रेवत्पावक श्रवसे वि भौहि । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः॥६॥
१३
I.97
अप नः शोशुचघमनै शुशुग्ध्या रयिम् । अप नः शोशुचधम् ॥१॥
१४
अप नः। 'सर्वमित्रं सत् कुत्स इन्द्रवचनाद् दीर्घजिह्वीं नाम राक्षसी बाधितवान् । अथ तं
१. अद्य M. अद्य च पुरा च सदनं ८. त्वरमाणस्य चलतो जङ्गमस्य . . .
रयीणाम्। रयिरिति धननाम। धनस्य बलस्य वैकदेशम् Sy. रातेर्दानकर्मणः N. 4. 17.
६. प्रयच्छ M. २. इदानीम् Sk.
१०. सननीयस्य सम्भजनीयस्य स्थावररूपस्य ३. वास P.
__धनस्यैकदेशं प्रयच्छतु Sy. पृथिवीस्थानीयम् । आश्रयभूतमित्यर्थः। ____ परिचारकमनुष्यसहितं हिरण्यादि Sk. अथवा क्षि निवासगत्योरित्यस्य क्षशब्दो
११. पुत्रसंयुक्तामिषम् Sk. निवासवचनः। निवासभूतमित्यर्थः Sk.
१२. V. Madhava ignores द्रवि४. यच्च पूर्वोत्पन्नमस्त्येव यच्चेदानीं
णोदाः। द्रविणोदाः। नः। ____ भवति तस्योभयस्यापि Sk.
१३. This stanza is the same as ५. सद्भावं प्राप्नुवतः Sy.
I.95. II. V. Madhava does ६. असङ्ख्यातस्यान्यस्य च भूतजातस्य Sy.
not repeat the commentary ७. V. Madhava ignores देवाः on this stanza, in this place. etc.
| १४. अव P.
For Private and Personal Use Only