SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १.७.५.२. ] [ 1.97.2. कुत्सम् ‘सुमित्रः सन् क्रूरमकः' इत्येवं वागभ्यवदत् । तं शुगार्च्छत् तदपनोदायाग्निं स्तौति सो ( ? ) मित्रं भवति दीर्घजिह्वी वा' इत्यादि ताण्ड्यकम् । ४६१ 8 अस्माकम्। पापम्। अपगच्छतु । अस्मान् अत्यन्तं दहत् । अग्ने ! प्रज्वलय । धनम्। अर्धर्च उत्तरपूरक आदरार्थो वा । Acharya Shri Kailassagarsuri Gyanmandir सु॒त्रे॒त्रि॒या सु॑गातु॒या व॑सूया च॑ यजामहे । अप॑ नः॒ शोशु॑चद॒वम् ॥२॥ १० ११ सुक्षेत्रिया। शोभनक्षेत्रेच्छया । शोभनमार्गेच्छया । धनेच्छया । च वयमग्निम् । यजा १२ १३ १४ १५ महे । अप। नः । शोशुचत् । अम् १. गाच्छत् P. शुगाच्छत् M. २. तवनो० P तपनो० D. ३. The text as found in the Tandya Mahābrāhmaṇa कयाचन ( 13. 6. ) reads as follows :-- सौमित्रं भवति ॥ ८ ॥ दीर्घजिह्वी वा इदं रक्षो यज्ञहा यज्ञानवलिहत्यचरत्तामिन्द्रः मायया हन्तुन्नाशं सताथ ह सुमित्र: कुत्सः कल्याण आस तमब्रवीदिमामच्छा ब्रूष्वेति तामच्छा ब्रूत सैनमब्रवीन्नाहैव तनु शुश्रुव प्रियमिव तु मे हृदयस्येति तामज्ञपयत्ता स स्कृतेऽहतां तद्वाव तौ तर्ह्यकामयेतां कामसनि साम सौमित्रं काममेवैतेनावरुन्धे ॥ ६ ॥ सुमित्रः सन् क्रूरमकरित्येनं वागभ्यवदत्त शुगार्थत्स तपोऽतप्यत स एतत्सौमित्रमपश्यत्तेन शुचमपाहतापशुच ७ हते सौमित्रेण तुष्टुवानः ॥ १०॥ ४. इन्द्रातिक्रमजम् Sk. ५. अस्मत्तो निर्गत्यास्मदीयं शत्रुं शोचयतु । यद्वा अस्मदीयं पापं शोशुचत्, शोकग्रस्तं सद्विनश्यतु Sy. अपपूर्वः शुचिरत्र सामर्थ्यादपनयने । व्यत्ययेन च प्रथमपुरुषः । अपनय Sk. ६. अपि चास्माकं धनम् ... समन्तात्.. प्रकाशय । उक्तार्थमपि वाक्यमादरातिशयद्योतनाय पुनः पठ्यते । अवश्यमस्माकमधं विनश्यत्विति Sy. हे अग्ने शुशुग्धि आ । शग्धीति याच्याकर्मा पठितः । याच्छाया चात्र तत्पूर्वकं दानं लक्ष्यते । आकारश्चात्र मर्यादायाम् । मर्यादया देहीत्यर्थः । ... अथवा शुशुग्धीति शुचेरेव दीप्त्यर्थस्येदं रूपम् ।... . दीप्यस्व आहर च धनमित्यर्थः Sk. ... ७. सनम् P. D. M. ८. ०त्रीया M. C. इह तावल्लोके Sk. १०. परलोके Sk. ११. ० मार्गे च छादनेच्छया M. १२. यद्वा सुक्षेत्रिया शोभनदेश सम्बन्धिना For Private and Personal Use Only देवयजनलक्षणहविषाग्नि यजामहे Sy. एतानि सर्वाण्यस्मभ्यं देहीत्यर्थः Sk. १३. अव P. १४. विनश्यतु Sy. १५. अघः P.
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy