________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१.७.५.२. ]
[ 1.97.2.
कुत्सम् ‘सुमित्रः सन् क्रूरमकः' इत्येवं वागभ्यवदत् । तं शुगार्च्छत् तदपनोदायाग्निं स्तौति सो ( ? )
मित्रं भवति दीर्घजिह्वी वा' इत्यादि ताण्ड्यकम् ।
४६१
8
अस्माकम्। पापम्। अपगच्छतु । अस्मान् अत्यन्तं दहत् । अग्ने ! प्रज्वलय । धनम्। अर्धर्च उत्तरपूरक आदरार्थो वा ।
Acharya Shri Kailassagarsuri Gyanmandir
सु॒त्रे॒त्रि॒या सु॑गातु॒या व॑सूया च॑ यजामहे । अप॑ नः॒ शोशु॑चद॒वम् ॥२॥
१०
११
सुक्षेत्रिया। शोभनक्षेत्रेच्छया । शोभनमार्गेच्छया । धनेच्छया । च वयमग्निम् । यजा
१२
१३
१४
१५
महे । अप। नः । शोशुचत् । अम्
१. गाच्छत् P. शुगाच्छत् M.
२. तवनो० P तपनो० D.
३. The text as found in the
Tandya
Mahābrāhmaṇa
कयाचन
( 13. 6. ) reads as follows :-- सौमित्रं भवति ॥ ८ ॥ दीर्घजिह्वी वा इदं रक्षो यज्ञहा यज्ञानवलिहत्यचरत्तामिन्द्रः मायया हन्तुन्नाशं सताथ ह सुमित्र: कुत्सः कल्याण आस तमब्रवीदिमामच्छा ब्रूष्वेति तामच्छा ब्रूत सैनमब्रवीन्नाहैव तनु शुश्रुव प्रियमिव तु मे हृदयस्येति तामज्ञपयत्ता स स्कृतेऽहतां तद्वाव तौ तर्ह्यकामयेतां कामसनि साम सौमित्रं काममेवैतेनावरुन्धे ॥ ६ ॥ सुमित्रः सन् क्रूरमकरित्येनं वागभ्यवदत्त शुगार्थत्स तपोऽतप्यत स एतत्सौमित्रमपश्यत्तेन शुचमपाहतापशुच ७ हते सौमित्रेण तुष्टुवानः ॥ १०॥ ४. इन्द्रातिक्रमजम् Sk.
५. अस्मत्तो निर्गत्यास्मदीयं शत्रुं शोचयतु । यद्वा अस्मदीयं पापं शोशुचत्, शोकग्रस्तं सद्विनश्यतु Sy.
अपपूर्वः शुचिरत्र सामर्थ्यादपनयने । व्यत्ययेन च प्रथमपुरुषः । अपनय Sk.
६. अपि चास्माकं धनम् ... समन्तात्.. प्रकाशय । उक्तार्थमपि वाक्यमादरातिशयद्योतनाय पुनः पठ्यते । अवश्यमस्माकमधं विनश्यत्विति Sy. हे अग्ने शुशुग्धि आ । शग्धीति याच्याकर्मा पठितः । याच्छाया चात्र तत्पूर्वकं दानं लक्ष्यते । आकारश्चात्र मर्यादायाम् । मर्यादया देहीत्यर्थः । ... अथवा शुशुग्धीति शुचेरेव दीप्त्यर्थस्येदं रूपम् ।... . दीप्यस्व आहर च धनमित्यर्थः Sk.
...
७. सनम् P. D. M. ८. ०त्रीया M.
C. इह तावल्लोके Sk. १०. परलोके Sk.
११. ० मार्गे च छादनेच्छया M. १२. यद्वा
सुक्षेत्रिया शोभनदेश सम्बन्धिना
For Private and Personal Use Only
देवयजनलक्षणहविषाग्नि
यजामहे Sy.
एतानि सर्वाण्यस्मभ्यं देहीत्यर्थः Sk. १३. अव P.
१४. विनश्यतु Sy. १५. अघः P.