________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२५
१.६.११.५. ]
[ I.86.5. मरुतः ! शृणुत। ह्वानम्। उत वा यस्य वाजिनोऽनु विमतक्षत । स गन्ता गोमति जे ॥३॥
उत वा। अपिच। यस्य। हविष्मन्त ऋत्विजः। मेधाविनं मरुद्गणम् । अन्वतक्षत संस्कुवन्ति । संपदं निधत्ते । गोमति । जे सर्वदेति। अस्य वीरस्य बहिर्षि सुतः सोमो दिविष्टिषु । उक्थं मर्दश्च शस्यते ॥४॥
अस्य वीरस्य । अस्य । वीरस्य मम । यज्ञे । सुतः । सोमः । दिवसागमनेषु। शस्त्रम् । च । मदकरम् । शस्यसे। अस्य श्रौषन्त्वा भुवो विश्वा यश्चर्षणीरभि । सूरै चित्सनुपीरिषः ॥५॥
अस्य श्रोषन्तु । मम । शृण्वन्तु । भावयितारः । सर्वे । मनुष्यान् । यः। अभिभवति । सुवीर्य
१. यज्ञवतो यजमानस्य यागरहितस्य स्तोतु- | १३. मरुद्देवताकम् Sy. श्चाह्वानमवश्यं भवद्भिः श्रोतव्यं, यतो | १४. मदिधातुना युक्ता 'मरुतो देवा सोमस्य भवन्तो यज्ञस्य वोढारः स्तुतिप्रियाश्चेति | मत्सन्' इत्यादिका मारुती निवित् च भावः Sy.
अस्य मरुद्गणस्य हर्षाय Sy. २. ऋत्विजं प्रति Sk.
हर्षकरम् Sk. ३. तक्षतिः करोतिकर्मान्यत्र। इह तु १५. शं M. The correct reading गमनार्थः। . . . गच्छथ Sk.
Should be शस्यते ४. तीक्ष्णीकुर्वन्ति Sy.
होत्रा पठ्यते Sy. ५. The correct reading would | १६. यजमानस्य स्तुतिम् Sy. ____be स पदं
अस्येति . . . चतुर्थ्यर्थे षष्ठी। अस्मै ६. प्राप्नोति Sk.
मह्यं गोतमाय यजमानाय वा Sk. ७. बहुभिर्गोभिर्युक्ते Sy.
१७. भुवो भूमेः। इह चामुत्र च स्थानागोभिः पूर्ण गोष्ठमित्यर्थः Sk.
नीत्यर्थः Sk. १८. सर्वान् शत्रुभूतान् ८. प्रजे D. गोष्ठे Sy.
...। अभिभुवः अभिभवति, तादृग्गणा६. अस्य मम गोतमस्य यजमानस्य वा Sk. कारा मरुतः शृण्वन्त्वित्यर्थः Sy. १०. शत्रुक्षेपणकुशलस्य Sy. । १६. ०ष्याश्यः M. स्तुतिकरणशूरस्य Sk.
| २०. प्राप्तानि भवन्तु Sy. केन? सामर्थ्यात् ११. ऋत्विग्भिरभिषुतो भवति Sy.
स्तुतिभिः। अन्येभ्यो मनुष्येभ्योऽतिशयेन १२. यजनीयदिवसेषु Sy. धौरिष्यते गम्यते । यो मरुतः स्तोतीत्यर्थः Sk.
प्राप्यते याभिस्ता दिविष्टयः। स्वर्गफला २१. स्तुतेः प्रेरयितारं यजमानमपि Sy. इज्याः । तासु Sk.
सूर्य च Sk.
For Private and Personal Use Only