SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२६ I.86.8. ] [ १.६.१२.३. पुरुषम् । सस्रुषीः । इषोऽन्नानि युद्धेऽभिगच्छति यो गणः । पूर्वीभिर्हि ददाशिम शरद्भिर्मरुतो वयम् । अवोभिचर्षणीनाम् ॥६॥ पूर्वीभिहिं। बह्वीभिः । हि। दत्तवन्तः। शरद्भिः । मरुतः ! वयं भवद्भ्यो हवींषि । मनुष्याणाम् । रक्षणार्थमिति। सुभगः स प्रयज्यवो मरुतो अस्तु मत्यैः । यस्य प्रयोसि पर्पथ ॥७॥ सुभगः सः। सुभगः। सः। प्रकर्षेण यष्टव्याः ! मरुतः ! भवतु। मत्यः । यस्य । हवींषि । १२ आत्मानं नयथ। शशमानस्य वा नरः स्वेदस्य सत्यशवसः । विदा कामस्य वेनतः ॥८॥ शशमानस्य । भजमानस्य । वा। नेतारः । स्विन्नगात्रस्य वा श्रमेण । सत्यबलाः । जानीत । कामम् । कामयमानस्य । f. outsfat is suggested for भग इति धननाम। सुधनः Sk. गच्छति। १०. मनुष्यो यजमानः Sy. मरुद्भिः प्रत्तान्यन्नानि Sy. ११. हविर्लक्षणान्यन्नानि Sy. अन्नकारणत्वाद् आपोऽत्र इष उच्यन्ते। १२. आत्मनि सिञ्चथ स्वीकुरुथेत्यर्थः Sy. याश्चेमा रश्मिभिराह्रियमाणा सूर्य प्रति पारयथ प्राप्नुथ। भक्षयथेत्यर्थः Sk. गता आगामिवृष्टिलक्षणा अन्नकारणभूता | १३. युष्मान् स्तुतिभिः Sy. आपस्ताश्चेत्यर्थः Sk. शशमानः स्तुतिकरणशीलः। तस्य Sk. २. ०ण M. १४. वाशब्दः समुच्चये Sy. ३. V. Madhava ignores चित्। १५. ०र P. M. ०२ D. ४. भि P. मनुष्याकाराः Sk. ५. पूर्वीभिः शरद्धिरित्युभयत्र सप्तम्यर्थे १६. स्विगा. M. स्तावकमन्त्रोच्चारण तृतीया। शरच्छन्दश्च संवत्सरवचनः। जनितेन श्रमेण स्विद्यमानगात्रस्य Sy. हिशब्दोऽप्यर्थे । पूर्वेष्वपि संवत्सरेषु Sk. १७. युष्मत्परिचर्याश्रमेण। महता यत्नेन ६. युष्मभ्यं हवींषि Sy. युष्मान् परिचरतेत्यर्थः Sk. ७. संवत्सरः Sy. १८. लम्भयत, प्रयच्छतेत्यर्थः Sy. ८. सर्वस्य द्रष्टणां सर्वज्ञानां भवतां सम्ब- । ज्ञानेनात्र तत्पूर्वकं पूरणं लक्ष्यते।... धिभिः . . . रक्षणैर्युक्ताः सन्तो पूरयत कामयमानस्येत्यर्थः Sk. वयम् Sy. पुत्रपौत्रादिमनुष्याणाम् Sk. | १६. ०यमास्य P. ६. शोभनधनः Sy. वेनतिः कान्तिकर्मा Sy. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy