SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.६.१३.१. ] ४२७ [ I.87.1. यूयं तत्सत्यशवस आविष्कत महित्वना । विध्यता विद्युता रक्षः ॥६॥ - यूयं तत् । यूयम् । तत् । सत्यबलोः ! आविष्कुरुत बलम् । माहात्म्येन । विध्यत च । अशन्या युद्धे । रक्षः। गृहता गुह्यं तमो वि यात विश्वमत्रिणम् । ज्योतिष्का यदुश्मसि ॥१०॥ गूहता गुह्यम्। नाशयत। नाशयितव्यम्। तमः। रक्षः। विविधम् । हत। सर्वम् । रक्षः । ज्योतिः । कुरुत । यदा। वयं कामयामहे। भवतः। I.87. प्रत्यक्षसः प्रतवसो विशिनोऽनानता अविथुरा ऋजीषिणः । जुष्टतमासो नृतमासो अञ्जिभियान के चिदुस्राइव स्तृभिः ॥१॥ प्रत्वक्षसः। प्रकर्षेण शत्रूणां तनूकर्तारः । प्रकृष्टबलाः । महान्तः । अप्रणताः। अनेकाकिन १५ १६ ११ १. वृत्रवधादिषु प्रसिद्धं युष्मदीयं माहा- १६. सूर्यादिकम् Sy. विद्युदाख्यम् Sk. ____त्म्यम् Sy. १७. यत् Sy. २. अन्यैरप्रधृष्यबलाः! Sy. यद्वा। गुह्यं गुहायां शरीरान्तर्गतगुहा३. प्रकाशयत Sy. सर्वलोकप्रकाशं कुरुत Sk. रूपे हृदये भवं तमो भावरूपाज्ञानं ४. ०ल P. D. तद् गृहत विनाशयत । अत्रिणं पुरुषार्थ५. माहात्म्येन P. स्यात्तारं कामक्रोधादिकं सर्वं विनिर्गम६. ताडयत, नाशयतेत्यर्थः Sy. यत। यज्ज्योतिः परतत्त्वसाक्षात्काररूपं तापयत Sk. ज्ञानं कामयामहे,प्राणापानादिपञ्चवृत्ति७. विद्योतमानेन. . . तेन महत्त्वेन Sy. रूपा हे मरुतस्तत्कर्त कुरुत Sy. विद्युत्प्रजननेन रक्षांसि हतेत्यर्थः Sk. १८. The words रक्षः, used ८. युयुद्धे M. immediately after तमः, and ६. अस्माकमुपद्रवकारिणं राक्षसादिकम् Sy. | भवतः, at the end, seem to be १०. त M. unnecessary. ११. संवृतं कुरुत। यथाऽस्माभिर्न दृश्यते । After प्रत्वक्षसः I. 87. I., Ms. तथाऽदर्शनं प्रापयत। विनाशयते- D. puts the figure ॥८६॥ to त्यर्थः Sy. संवृणुत । अपनयतेत्यर्थः Sk. indicate the end of the १२. गुहायां स्थितं सर्वत्र व्याप्य वर्तमानम् Sy. eightysixth hymn. No such ___संवरणयोग्यम् Sk.. number is given in P. and M. १३. यापयत, अस्मत्सकाशानिर्गमयत Sy. | १६. शत्रुधातिन इत्यर्थः Sy. १४. 4 P.१५. अत्तारं राक्षसादिकम् Sy. | २०. विविधन जयघोषेणोपेताः Sy. सर्व भक्षयितारं रक्षःपिशाचादिकम् Sk. | २१. ०वणकाः M. सर्वोत्कृष्टा इत्यर्थः Sy. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy