________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
1.86.2. ]
[ १.६.११.२.
या वः शर्म॑ शशमा॒नाय॒ सन्ति त्रिधातूंनि दाशुषे॑ यच्छताधि । अ॒स्मभ्यं॒ तानि॑ मरुतो॒ वि य॑न्त र॒यिं नो॑ धत्त वृषणः सु॒वीर॑म् ॥१२॥
१०
११ १२ वृषणः । सुपुत्रम् ।
४२४
या वः शर्म। यानि। युष्माकम् । गृहाणि । स्तुवते । सन्ति । तानि त्रिच्छदिकाणि ।
9
८
८
यजमानाय अधिगच्छत। अस्मभ्यम् । तानि । मरुतः ! विविधम् । गच्छत । रयि च । नः । धत्त ।
Acharya Shri Kailassagarsuri Gyanmandir
I. 86.
मरु॑तो॒ यस्य॒ हिं क्षये॑ पा॒था दि॒वो वि॑महसः । स सु॑गो॒पात॑मो॒ जन॑ः ॥ १ ॥
१३
मरुतो यस्य। मरुतः। यस्य । गृहे । पिबथ सोमम् । दिव आगत्य । विशिष्टदीप्तयः। सः ।
१६
१७१३
अत्यन्तं शोभनगोपूकः । जनः ।
य॒ज्ञैव यज्ञवाहसो॒ विप्र॑स्य वा मती॒नाम् । मरु॑तः शृणुता हव॑म् ॥ २ ॥
१६
२०
२१
२२
२३
यज्ञैर्वा । यज्ञैः। वा हेतुभिः। यज्ञस्य वोढारः ! अथवा । विप्रस्य । स्तुतिभिस्तच्छुश्रूषया ।
१. शम P. २. सुखानि वा... पूर्वोक्तलक्षणानि शर्माणि यानि सन्ति यानि च... हविर्दत्तवते यजमानाय Sy. शर्माणि सुखानि गृहाणि वा Sk. ३. युष्मान् स्तुतिभिर्भजमानाय Sy. ४. स्त्रीहदिठकाणि M. पृथिव्यादिषु त्रिषु स्थानेष्ववस्थितानि Sy. धीयन्ते प्राणिनां देहेष्विति धातवो ऽतरसाः । तैर्देवमनुष्योपभोग्यैः । त्रिभिरप्युपेतानि त्रिधातूनि Sk. ५. अधिशब्दः . . . पदपूरण: Sk. ६. यच्छत is suggested for गच्छत ।
अधिकं प्रयच्छत Sy यच्छत दत्त Sk. ७. अभ्यां P. ८. यच्छत is suggested for गच्छत । विशेषेण प्रयच्छत Sy. दत्त Sk. ६. दत्त Sy. १०. कामानां वर्षितार : Sy. वर्षितारः Sk. ११. शोभनैर्वीरैः पुत्रैः पौत्रैश्चोपेतम् Sk. १२. Ms. D. puts the figure ॥८५॥ here to indicate the end of
the eightyfifth hymn. No such number is given in P. and M. १३. यजमानस्य Sy. १४. ब P. १५. विविधं महान्तः Sk.. १६. ०गोपकः is suggested for
० गोपूकः ।
शोभनैः पालकैरत्यन्तं युक्तो भवति Sy. अतिशयेन शोभना गोप्तारो यस्य स सुगोपातमः । मरुदादिभिर्देवैर्वा शोभनेतृभिरतिशयेन रक्ष्यन्ते Sk. १७. जातो यजमान: Sy. १८. V. Mādhava ignores हि १६. ज० M. २०. वाशब्दः समुच्चये Sy. वाशब्दोऽत्र चार्थे । यज्ञैश्च निमित्तभूतैः Sk. २१. यज्ञ ऊह्यते यान् प्रति ते यज्ञवाहसः । यष्टव्या इत्यर्थः Sk. अयजमानस्य मेधाविनश्च Sy. मेधाविनश्च मम Sk. २३. यागाननुभवितुं स्तुतीश्च श्रोतुमित्यर्थः Sk.
२२.
For Private and Personal Use Only