SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२३ १.६.१०.५. ] [ I.85.II. कूपम् । दूरस्थम् । मरुतः । बलात् । कः शिलोच्चयम् । च । बिभिदुः। यो मार्गस्य निरोधक आत्मीयम् । वाणवाद्यं च । धमन्तः । मरुतस्त्वमी। सुदानाः । सोममत्ताश्च । रमणीयानि। चक्रिर एवंविधानि कर्माणि शेषमुत्तरया बद।' जिलं नुनुद्रेऽव॒तं तया दिशासिञ्चन्नुत्सं गोतमाय तृष्णजे । आ गच्छन्तीमवसा चित्रभानवः कामं विप्रस्य तर्पयन्त धामभिः ॥११॥ जिह्यं नुनुद्रे। जिह्म तिर्यञ्चमित्यर्थो नोदनं प्रेरणं स्मृतम् । कूपं तया दिशा यस्यां स्तोता वसति गोतमः ।। स्थापयित्वाथ तं कूपं कृत्वाऽऽहावं समीपतः। उदसिञ्चंश्च तं कूपं गोतमाय पिपासवे॥ आगच्छन्त्येनमवसा मरुतश्चित्रदीप्तयः । पुरस्तात् प्रादुरभवन् रक्षणार्थमथ स्वयम् ।। अथ मेधाविनस्तस्य कामं तैर्धारकर्जलैः । अतर्पयन्नृचोरथैः श्लोकैरित्यमुदीरितः ।। १४ १. अवतम् अवपतितम् अधोगतम्। अधो- । नुनुद्रे प्रेरितवन्तः, उत्खातवन्त इत्यर्थः मुखमित्यर्थः। अथवा अवत इति कूप- Sy. नाम। तत्सादृश्याच्चात्र तद्व्यपदेशः। । १२. कुटिलं मेघम् । अन्यस्यां दिशि व्यवस्थितं बहूदकत्वादिना सादृश्येन कूपसदृशं सन्तमित्यर्थः Sk. १३. ०पः M. मेघमवं प्रेरयन्ति क्षिपन्तीत्यर्थः Sk. | १४. क्षारितवन्तः Sk. १५. जलप्रवाह २. दादहाणं चिदत्यन्तदढीभवन्तमपि । कूपादुद्धृत्य Sy. कूपसदृशं मेघम् Sk. अत्यन्तं दृढमपीत्यर्थः Sk. ३. बला M. | १६. ०गन्ति M. तत्समीपं प्राप्नुवन्ति Sy. ४. कशि० M. कश्छि. D. १७. ०वता M. ईदृशेन रक्षणेन सह Sy. एवं कूपमुत्खाय ऋषेराश्रमं प्रति नयन्तो एतेऽवसा तर्पणेन पालनेन वा निमि मरुतः Sy. मेधं शिलोच्चयं वा Sk. तेन । आत्मानं तर्पयितुं यष्टन् पालयितुं ५. विभिन्दन्ति Sk. वेत्यर्थः Sk. १८. गोतमस्य Sy. ६. मार्गमध्ये ... प्रवृद्धं गतिनिरोधकम् Sy. यष्टुः स्तोतुश्च Sk. १६. कामयं P. ७. शतसंख्याभिस्तन्त्रीभिर्युक्तं वीणाविशेषम् अभिलाषम् Sy. २०. आयुषो धारकः Sy. शब्दम्। महान्तं शब्दं कुर्वन्त Sy. धीयन्ते तानीति धामानि धनान्यत्राइत्यर्थः Sk. ८. ०न्ते D. भिप्रेतानि । तैः। अथवा धामानि स्थाशब्दवन्तः। उच्चारयन्त इत्यर्थः Sk. नानि। इह च परत्र च लोकेऽभिप्रेतैः ६. रणी० M. रमणीयानि धनानि Sy. स्थानरित्यर्थः Sk. २१. अतल्पय० M. १०. स्तोतृभ्यः कुर्वन्ति Sy. आहावेऽवानयन् Sy. तर्पयन्तीत्यर्थः Sk. ११. V. Madhava ignores नुनुद्रे । वि । २२. ०र्थ M. २३. करर्थ M. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy