________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४२२
I. 85.10.]
[ १.६.१०.४.
गच्छन्ति। द्वितीयो नकारः पूरणः । बिभ्यति । च । विश्वानि । भुवनानि । मरुद्भ्यः । राजान इवालङ्कृताः । दीप्तसन्दर्शनाः । नेतारः
४
६ 1
त्वष्टा॒ यद्वनं॒ सुकृ॑तं हिर॒ण्यये॑ स॒हस्र॑भृष्टि॒ स्वपा॒ अव॑र्तयत् । ध॒त्त इन्द्रो॒ नर्य॑पो॑सि॒ कर्त॒वेऽह॑न्व॒त्रं निर॒पामो॑ब्जदर्ण॒वम् ॥६॥
C
१०
११
१२
१३
त्वष्टा यद्वज्ज्रम्। त्वष्टा। यत् । आयुधम् । सुकृतम् । हिरण्यालङ्कृतम्। सहस्रधारम्।
१४
१५
१६
99
सुकर्मेन्द्राय । समर्पयामास। तं वज्रमधारयत् । इन्द्रः । नेतरि मरुद्गणे सहायभूते सति । कर्माण
१८
१६
२०
२१
। कर्तुमथ । वृत्रम् । अहन् हत्वा च । अपाम् । अर्णवं मेघम् । निर्जघान ।
ऊ॒र्ध्वं नु॑नु॒द्रेऽव॒तं त श्रज॑सा दाहाणं चिंद्विभिदुर्वि पर्व॑तम् । धम॑न्तो वा॒णं म॒रुत॑ः सु॒दान॑वो॒ मदे॒ सोम॑स्य॒ रण्या॑नि चक्रिरे ॥१०॥
२३ २३ २४
२५
२०
ऊर्ध्वं नुनुद्रे । गोतमो मरुभूमिष्ठस्तुष्टाव मरुतस्तृषा तस्मा उच्चिक्षिपुः,
१. प्रयतन्ते, वृत्रादिभिर्युद्धे व्याप्रियन्ते Sy. प्रयत्नं कुर्वन्ति Sk.
२. सर्वाणि भूतानि Sk. ३. राजा M. ४. उग्ररूपतया द्रष्टुमशक्या भवन्ति तेभ्य
इत्यर्थः Sy. उज्ज्वलरूपा इत्यर्थः Sk. ५. वृष्ट्यादेर्तेतारः Sy. मनुष्याकाराः Sk. ६. V. Mādhava ignores इत् । ७. यद् वज्रं is omitted by M. ८. विश्वनिर्माता Sy. देवशिल्पी Sk. ९. व्यत्ययेनात्र नपुंसकता । यम् Sk. १०. वज्रम् Sk.
११. सम्यङ् निष्पादितम् Sy. सुकरणम् Sk.
Acharya Shri Kailassagarsuri Gyanmandir
१२. ०त D. सुवर्णमयम् Sy.
१३. भृष्टयोऽत्राश्रय उच्यन्ते । सहस्राश्रिम् Sk. १४. कृतवानित्यर्थः Sk.
१५. ०न्द्रा M.
१६. अत्र नृसम्बन्धाभृशब्देन सङ्ग्रामोऽभिधीयते । सङ्ग्रामे Sy. नराकारे ।...
reta asaमिन्द्रोऽर्पयतीत्यर्थः Sk. १७. ०ण P.
१८. शत्रुहननादिलक्षणानि Sy. वृत्रवधादीनि Sk. १९. वृष्ट्युदकस्यावरकम् Sy. २०. तेन निरुद्धा अपश्च... निःशेषेणाधोमुखमपातयत् Sy.
अथवा पामिति द्वितीयार्थे षष्ठी । उब्ज आर्जवे । वृत्रोदरान्तर्गता अपो भुवं प्रति गमनाय नियमेन ऋजूकरोतीत्यर्थः Sk. २१. ०व M.
अर्णसोदकेन युक्तं मेघम् Sy. उदकवन्तम् Sk.
२२. ऊधं D.
उपरि यथा भवति तथा Sy.
२३. ननु० P.
प्रेरितवन्तः, उत्खातवन्त इत्यर्थः Sy.
२४. गौ० M.
२५. ०षु तु० M.
मनुष्याकाराणां मरुतां । २६. ऊर्ध्वं सन्तं मेघं प्रेरयन्ति Sk.
For Private and Personal Use Only