________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२१
१.६.१०.२. ]
[ I.85.8. शत्रून् बाहुभिः। आसीदत च। बहिः। विस्तीर्णम्। स्थानम् । युष्माकम् । कृतम् । मधुसदृशेन । सोमेन। मादयध्वम् ।
तेऽवर्धन्त स्वतवसो महित्वना नाकं तस्थुरुरु चक्रिरे सदः। विष्णुर्यद्धावद्वषणं मदुच्युतं वयो न सौन्नधिं बर्हिषि प्रिये ॥७॥
तेऽवर्धन्त । ते। अवर्धन्त । स्वबलाः । माहात्म्येन । दिवं च। आस्थिताः। विस्तीर्णम् । आसनम् । चक्रिरे। यज्ञः। यदा। रक्षति । वर्षितारम् । शत्रुमदस्य च्यावकं मरुद्गणं तदा सोमं पातुं मरुतः । प्रिये । बर्हिषि । पक्षिणः। इव । शीघ्रमागत्य । सीदन्ति ।
शूराइवेद्युयुधो न जग्मयः श्रवस्यवो न पृतनासु येतिरे । भयन्ते विश्वा भुव॑ना मुरुभ्यो राजानइव त्वेषसंदृशो नरः ॥८॥ शूराइव । शूरा इव। योद्धारः। गच्छन्तः शत्रुभ्यः। अन्नमिच्छमानाः । इव। युद्धेषु ।
१. ०३ P.
अधिहिषि प्रिये प्रियस्य वेद्यां २. स्वकीयहस्तरस्मभ्यं दातव्यं धनमाहु- विस्तीर्णस्य बहिष उपरि। यज्ञे यदा ____त्य Sy. ३. बाहुरा० P.
यजमानो मरुतस्तर्पयिष्यति तदा ४. वेदिलक्षणं स्थानम् । ...तत्र यदास्तीर्ण पक्षिण इव शीघ्रमागत्य मरुतो वेद्यां
बहिः . . . तस्मिन्बहिण्युपविशत Sy. बहिषि निषीदन्तीत्यर्थः Sk. ५. अस्माभिः Sk. ६. मधुरस्य Sy. १८. अस्मदीये यज्ञे Sy. १६. पक्षिणो यथा ७. सोमलक्षणस्यान्नस्य पानेन...तृप्ता भवत शीघ्रमागच्छन्त्येवं शीघ्रमागत्य Sy. ___Sy. सोमलक्षणेनान्नेन । मधुस्वादस्य २०. V. Madhava ignores ह । अधि
वा सोमलक्षणस्यानस्यैकदेशेनेत्यर्थः Sk. | २१. शौर्योपेता युयुत्सवः पुरुषा इव च।... ८. V. Madhava ignores मरुतः । शत्रुभिर्युध्यमानाः पुरुषा इव च Sy. ६. सर्वप्रकारां वृद्धि प्राप्ताः Sk.
२२. इवशब्दः... पदपूरणः। शूरा मरुतः। १०. नान्यस्य कस्यचिद् बलमपेक्षन्ते Sy. अथवा शूरा इत्युपमानश्रुतेरुपमानोपमेय११. सदनं नभोलक्षणं स्थानञ्च स्वकीय- साधारणधर्माध्याहारः। शूरा इव
निवासाय Sy. स्थानमात्मनः Sk. जेतारः। यथा शूरा मनुष्या नियमेन १२. विष्णुरेवागत्य Sy. सप्तम्यर्थे चात्र शत्रणां जेतार एवं मरुत इत्यर्थः Sk.
प्रथमा। अन्तर्णीतमत्वर्थो वा विष्णुशब्दः। २३. यथा च युद्धशीला मनुष्याः शत्रून् प्रति ___ यज्ञे यज्ञवान् वा यजमानः Sk.
गमनशीला एवं मरुतः Sk. १३. यथा M.१४. तर्पयति Sk. २४. ० न्त P न्तःश D. १५. कामाभिवर्षकम् Sy.
मरुतः। ... अन्नमात्मन इच्छन्तः पुरुषा १६. ०मदच्या० M. मदस्य हर्षस्यासेक्तारं इव Sy.
यज्ञम् Sy. बहुवचनस्य स्थान उभय- | २५. इच्छन्तः is suggested for इच्छत्रैकवचनम् । गणापेक्षं वा। मदच्युतमिति मानाः। च्यवतिर्गतिकर्मा। वर्षितन् सोमलक्षणं श्रवोऽन्नं धनं कीर्तिर्वा । तत्कामाः च मदं प्रति गन्तन महतो मरुद्गणं श्रवस्यवः। यथा च श्रवस्यवो मनुष्या वेत्यर्थः Sk. १७. ०य M. । एवं मरुतः Sk.
For Private and Personal Use Only