________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.85.6. ]
४२०
[ १.६.६.६. विये भ्राजन्ते सुमखास ऋष्टिभिः प्रच्यावयन्तो अच्युता चिदोजसा । मनोवो यन्मरुतो रथेष्वा वृषवातासः पृषतीरयुग्ध्वम् ॥४॥
वि ये भ्राजन्ते। विभ्राजन्ते। ये । सुयज्ञाः । आयुधः । प्रच्यावयन्तः । अच्युतानि । अपि पर्वतादीनि । बलेन। मनोवेगाः। यदा। यूयं पृषद्वर्णा अश्वाः। रथेषु। आयुध्वम्। वर्षिता गणो येषां ते वृषवाताः। तदा तेषां मार्गमनुगच्छतीति ।
प्र यद्रथेषु पृषतीरयुग्ध्वं वाजे अद्रिं' मरुतो रहयन्तः। उतारुषस्य॒ वि ष्यन्ति धाराश्चमैवोदभिव्युन्दन्ति भूमं ॥५॥
प्र यद्रथेषु। प्रायुध्वम्। यदा। रथेषु । अश्वाः । बले सति । अद्रिमपि । मरुतः । उत्क्षिपन्तः । तदानीम् । दीप्तस्य मारुतस्य गणस्य सकाशात् । धाराः । पतन्ति तेऽमी सर्वाम्। भूमि खल्वल्पपरिमाणम् । चर्मेव। उदकैः । विविधम् । क्लेदयन्ति ।
आ वो वहन्तु सप्तयो रघुष्यदौ रघुपत्वानः प्रजिंगात बाहुभिः । सीता बहिरुरु वः सदस्कृतं मादयध्वं मरुतो मध्वो अन्धसः ॥६॥ आ वो वहन्तु। आवहन्तु। युष्मान् । अश्वाः । लघुगामिनः। लघुपातिनः। प्रजिगात च
१. सु is omitted by P. and D. | १०. The correct reading should २. प्रकर्षेण च्यावयितारःप्रेरयितारो भवन्ति be प्रायुध्वम् । ___Sy. ३. च्यावयितुमशक्यानि | ११. अन्ने निमित्तभूते सति Sy.
Sy. ४. ०नन M. १२. मेघम् Sy. १३. वर्षणार्थ ५. पृषत्य इति मरुद्वाहनानां संज्ञा । ... प्रेरयन्तः Sy. १४. आरोचमानस्य
पृषद्भिः श्वेतबिन्दुभिर्युक्ता मृगीः Sy. सूर्यस्य वैद्युताग्नेर्वा सकाशात् Sy. ६. अश्वाः । रथेषु। आ missing M. १५. वृष्ट्युदकधाराः Sy. १६. विमुञ्चन्ति
आयुधंध्वं P. The correct Sy. १७. विमुक्तास्ताश्च Sy. reading should be आयुग्ध्व म्। १८. ०म० P. परिमितमल्पं चर्म आभिमुख्येन नियुक्ता अकृढ्वम् । तदानीं यथाऽप्रयत्लेन क्लेद्यते एवम् Sy.
पर्वतादिकं प्रच्यवत इत्यर्थः Sy. १६. आवोव० P. अस्मद्यज्ञं प्रापयन्तु Sy. ७. ०षप्रा० M. वृष्ट्युदकसेचनसमर्थ- | २०. सर्पणशीला अश्वाः Sy. ___ सप्तसङ्घात्मका यूयम् Sy. २१. वेगेन गच्छन्त इत्यर्थः Sy. ८. गच्छन्तीति is suggested for २२. शीघ्रं ... गच्छन्तो यूयम् Sy. गच्छतीति
२३. प्रकर्षण गच्छत Sy. ६. V. Madhava ignores मरुतः । २४. Omitted by P.
For Private and Personal Use Only