________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१६
१.६.६.३. ]
[ I.85.3. पुत्राः । सुकर्माणः । द्यावापृथिव्योः। हि। मरुतः । चक्रिरे । वर्धनाय । मदन्ति च । वीराः। यज्ञेषु। घर्षणशीला वृक्षाणामिति।
त उक्षितासौ महिमानमाशत दिवि रुद्रासो अधि चक्रिरे सदः। अचन्तो अर्क जनयन्त इन्द्रियमधि श्रियो दधिरे पृश्निमातरः ॥२॥
त उक्षितासः। ते वर्षबिन्दुभिः। सिक्ताः । महत्त्वम् । प्रापन् । दिवि च । अधि। सदनम्। अकुर्वन् । अर्चन्तः । अर्चनीयमिन्द्रम् । जनयन्तश्च । बलम् । श्रियः । अधिदधिरे।'
गोमातरो यच्छुभयन्ते अञ्जिभिस्तनूष शुभ्रा दधिरे विरुक्मतः । बाधन्ते विश्वमभिमातिनमप वान्येषामर्नु रीयते घृतम् ॥३॥
गोमातरः। "पृश्निये वै पयसो मरुतो जाताः” इति ब्राह्मणम् । यदा त आत्मानम् । मरुतः। आभरणैः । अलङ्कुर्वते तदा। अङ्गेषु। कल्याणा मरुतः। विशिष्टदीप्तिमतः सुवर्णमयान् कवचान् । दधिरे। सर्वम् । शत्रुम्। अपबाधन्ते तथा। एषाम्। मार्गान्। उदकम् । अनु। गच्छति यत्र गच्छति भवति तत्रोदकमिति।
-
तथोक्ताः
१. ०व्यो P. D. द्यावापृथिव्यौ Sy. मरुतः ... प्राश्नुते सर्वाणि रूपाणीति २. यस्मात् Sy. ३. वृष्टिप्रदानादिना पृश्निभूमिः। ... पृश्निर्माता येषां ते ___ वर्धनाय । ... अतः सुदंसस इत्यर्थः Sy. ४. विशेषेण शत्रुक्षेपणशीलाः Sy. १६. ०तरः... पृ० M. ०ये P. पृश्नेः is ५. विदन्त्येषु यष्टव्यतया देवानिति विदथा suggested for पृश्निये । ___ यज्ञास्तेषु ... सोमपानेन हृष्यन्ति Sy. १७. ता P. १८. गोरूपा भूमिर्माता येषां ते ६. महीरहशिलोच्चयादेर्भञ्जका इत्यर्थः Sy. मरुतः Sy. १६. रूपाभिव्यञ्जक: Sy. ७. देवैरभिषिक्ताः Sy. ८. ०क्तः M. | २०. स्वकीयान्यङ्गानि Sy. ६. द्योतमाने नभसि Sy. १०. स्थानम् Sy. | २१. दीप्ताः Sy. ११. अधिकं सर्वोत्कृष्टं कृतवन्तः Sy. २२. विशेषेण रोचमानानलङ्कारान् Sy. १२. इन्द्रस्य लिङ्गं वीर्यम् Sy. २३. After दधिरे M. remarks :१३. ऐश्वर्याणि Sy.
____ अत्र पुटद्वयपरिमितो ग्रन्थपातः १४. विद० D. अधि is omitted | २४. हिंसन्ति Sy. २५. अनुसत्य Sy.
by M. आधिक्येनाधारयन् Sy. | २६. क्षरणशीलम् Sy. १५. V. Madhava ignores रुद्रासः। | २७. स्त्रवति । यत्र मरुतो गच्छन्ति वष्टयदक
पृश्निमातरः Sy. explains रुद्रासः मपि तदनुसारेण तत्र गच्छतीत्यर्थः Sy. as रुद्रस्य पुत्राः... मरुतः and पृश्नि- २८. अनु। गच्छति यत्र गच्छति भवति तत्र मातरः as पृश्ने नारूपाया भूमेः पुत्रा । missing M.
For Private and Personal Use Only