________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.85.I. ]
४१८
[ १.६.६.१. त्वमङ्ग प्र शंसिषो देवः शविष्ठ मत्यम् । न त्वदन्यो मघवन्नस्ति मर्डितेन्द्र ब्रवीमि ते वर्चः ॥१६॥
त्वमङ्ग। त्वम् । अङ्ग। प्रशंसिषः सुष्टुतममिति । देवः। बलवत्तम! मनुष्यम् । न। त्वत्तः । अन्यः। सुखयिता । मघवन् । अस्ति ततः । तुभ्यमहम् । ब्रवीमि । स्तोत्रमिति ।
मा ते राधीसि मा त ऊतयो वसोऽस्मान्कदो चना दभन् । विश्वा च न उपमिमीहि मानुष वसूनि चर्पणिभ्य आ ॥२०॥
मा ते राधांसि। वासयितरिन्द्र ! तव। धनानि। पालनानि च। कदा। चिदपि। मा। अस्मान् । दभन्। विश्वानि । उपमिमीहि । अस्मभ्यम्। मनुष्यहित ! वसूनि। द्रष्टुभ्यः ।
१४१५
I. 85.
प्र ये शुम्भन्ते जनयो न सप्तयो याम॑त्रुद्रस्य॑ सूनवः सुदंसंसः । रोदसी हि मुरुतश्चक्रिरे वृधे मदन्ति वीरा विदथेषु घृष्वयः ॥१॥ प्रये शुम्भन्ते । प्रकर्षण। अलङ्कुर्वते। ये । जायाः । इव । अश्वाः । इव। च । गमने । रुद्रस्य ।
१. अङ्गेत्यभिमुखीकरणे Sy.
वर्तमानं धनमस्मभ्यं प्रयच्छेत्यर्थः Sy. अङ्गेति क्षिप्रनाम Sk.
१५. ०मोड्यस्म० M. २. ०ष P. सम्यगनेन स्तुतमिति प्रशंस Sy. | १६. न्द्रष्टुभ्यम् M. ३. सुष्ठमिति P. ४. द्योतमानः Sy. मन्त्रद्रष्टुभ्यः... अस्मभ्यम् Sy. ५. मरणधर्माणं त्वां स्तुतवन्तं पुरुषम् Sy. १७. V. Madhava ignores च । आ। स्तोतारं मनुष्यम् Sk.
Ms. D. puts the figure ६. स्तोतृणाम् Sk. ७. धनवन् ! Sy. 115811 here to indicate the ८. स्तौमि त्वामित्यर्थः Sk.
end of the eightyfourth ६. V. M. ignores इन्द्र
hymn. No such number is १०. वसो इति PP.
given in P. and M.. ११. राध्नोत्येभिरिति राधांसि भूतानि Sy.१८. स्वकीयान्यङ्गानि।... यथा योषितः स्वगन्तारः। यद्वा धूतय इत्यत्र वर्णलोपः।
कीयान्यङ्गान्यलकुर्वन्ति तद्वत् Sy. धूतयः कम्पयितारस्ते त्वदीया मरुत- १६. सर्पणशीला: Sy. श्च Sy.
२०. अश्वा इव is omitted by P. १३. मा विनाशयन्तु Sy.
२१. रोदयति सर्वमन्तकाले इति रुद्रः परमे१४. सर्वत आहृत्यास्मत्समीपे कुरु। सर्वत्र । श्वरः। तस्य पुत्राः Sy.
For Private and Personal Use Only