________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.६.८.३. ]
४१७
[ I.84.18.
पुत्रार्थम्। कः। गजार्थम्। को वा। धनार्थम्। अधिब्रवीति पुत्रादिकं मदीयं रक्षेति वचनमधिवचनम् । को वा। शरीरार्थम् । भटार्थं च। आगते सतीन्द्र एतानि चिह्नानि भवन्ति, आगतः किमिहेन्द्र इति प्रश्नः ।
को अग्निमीट्टे हविषा घृतेन स्रुचा यजाता ऋतुभिधंवेभिः । कस्मै देवा आ वहानाशु होम को मंसते वीतिहोत्रः सुदेवः ॥१८॥
को अग्निम् । हविः संभृत्येन्द्रयागार्थ कः। अग्नि सामिधेनीभिः। स्तौति को वा। घृतेन । हविषा। स्रुचा करणभूतया। ध्रुवैः । ऋतुभिः सह प्रयाजदेवताभिरग्निम् । यजते । कस्मै । देवाः । शीघ्रम् । आवहन्ति । हूयमानं हविः । को वा । प्रियमन्त्रः । कल्याणदेवः । देवेभ्यः कामान् वाञ्छति ।
१. हे इन्द्र ! अस्मदीयं पुत्रं रक्षेत्येवंरूप- | १०. नित्यैः ... वसन्तादिकालैरुपलक्षितेन
मधिवचनं पक्षपातेन वचनम्। ... घृतेन।... यद्वा । ऋतवः प्रयाजदेवताः। एवंरूपमधिवचनं को यजमानः कुर्यात् । ... ताभिर्धवैः प्रकृतौ विकृतौ चानुष्ठेस्वयमेवेन्द्रो रक्षतीति भावः Sy. यतया निश्चलैर्ऋतुभिः सहाग्निमाज्यअपत्यार्थम् Sk.
भागदेवतां घृतेन हविषा को यजेत् । न २. शत्रुभिरपह्रियमाणाय धनाय । ... अप- कोऽपीत्यर्थः Sy. सप्तम्यर्थे तृतीया। ह्रियमाणमस्मदीयं धनं रक्षेत्यधिवचन- ऋतुषु ध्रुवेषु। नियतेषु यागकालेष्विमपि को यजमानः कुर्यात्। न कोऽपी- त्यर्थः Sk. ११. तस्मै M. त्यर्थः Sy. ३. अपि ० M. यजमानाय Sy. १२. इन्द्रादयः Sk.
अधिशब्दः . . . पदपूरणः Sk. १३. आगच्छन्ति M. प्रयच्छन्ति Sy. ४. स्वशरीररक्षार्थ परिजनरक्षार्थ चेन्द्र- प्रापयन्ति। आत्मानमागच्छन्तीत्यर्थःSk.
स्याधिवचनं नापेक्षितम्। स्तुत्या प्रीत १४. ह्वातव्यं प्रशस्यं धनम्। ...न कस्मा इन्द्रः स्वयमेव रक्षतीत्यर्थः Sy.
अपीत्यर्थः। इन्द्र एव धनस्य दाता नान्ये आरोग्यादियुक्तशरीरार्थम्। को वा देवा इतीन्द्रः स्तूयते Sy. यस्मिस्तद्धोमं विज्ञापयति परिचारकजनार्थ वा। यागस्थानमित्यर्थः। अथवा होमेति आगत इन्द्रे योऽनुरूपो व्यवहारोऽपत्य- तादर्थ्यचतुर्थ्या लुक्। होमाय । होमार्थप्रार्थनादिस्तं कुर्वन्नन्योऽपि न दृश्यते मित्यर्थः Sk. १५. ०यन्त्रः P.D. M. येनागत इन्द्र इत्येतदर्थात् परिकल्प्ये- प्राप्तयज्ञः Sy. वीतिहोत्रः।... वेतिरिह तेत्यर्थः। एवमियमप्यागमनविलम्बनात् कान्त्यर्थः Sk. १६. वांझति D. परिदेवना वोपालम्भो वा Sk.
वांच्छ० P. को यजमानः...इन्द्रं सम्यग् ५. भटानां M ६. P. adds वा after को जानाति। न कोऽपीत्यर्थः Sy. शोभना ७. ०भू० P. इन्द्राय हविनिर्वापोऽपि सम्य- देवा यस्य स सुदेवः । अविलम्बितयज्ञत्वा
क्कर्तुं न शक्यते। इन्द्रस्य दुर्विज्ञानत्वात् देव प्रिययज्ञं देवानां चानुग्राह्यं लोकोSy. ८. पूजयति Sk. ६. जुह्वा Sy. . ऽवगच्छतीत्यर्थः। एवमियमप्यागमनविचरुपुरोडाशादिहविःपूर्णया स्रुचा Sk. । लम्बनात् परिदेवनैषा उपालम्भो वा Sk.
२७
For Private and Personal Use Only