________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.84.17. ] ___४१६
[ १.६.८.२. क्रोधवतः। हिंसामिच्छतः। निरस्यमानेषून् । हृदयेषु च विध्यतः । सुखस्य भावयितॄन् । यः । एषामश्वानां यवसः । भरणम् । समर्धयति । सः। जीवति लब्धान्नः ।
क ईषते तुज्यते को बिभाय को मंसते सन्तमिन्द्रं को अन्ति । कस्तोकाय क इमायोत रायेऽधिं ब्रवत्तन्वे३ को जनाय ॥१७॥
क ईषते। क इह भीतः। पलायते। को वा। हिंस्यते। कः। बिभेति । को वा। अन्तिके। तिष्ठन्तम्। इन्द्र भीतः। जानाति। पूरण एकः किंशब्दः । कः।
११
१. तेजसा युक्तान Sy.
आसन्निषून आसनि आस्ये इषुरेषणं शत्रूणामुपरि क्रोधवतः। अथवा शिमीवतो गमनमुच्चारणं येषां तान्। हृत्स्वसो भामिन इत्येते षष्ठ्येकवचनान्ते इन्द्रस्य हृत्सु हृदयेषु दीप्यमानान्। प्रकाशविशेषणे। पराणि तु हरीणाम् Sk. मानानित्यर्थः। मयोभून मयसोऽध्ययन२. परैर्दुःसहेन क्रोधेन युक्तान् Sy.
प्रभवस्य सुखसाधनस्यादृष्टस्य भावयिपापक्रोधान्। निर्मूलशत्रूच्छेदकरक्रोधा- तुन्। यो यजमान एषां वचसां भृत्यां नित्यर्थः Sk.
भरणक्रियाम् ऋणधत् ऋद्धिमती करो३. षूद् M. येषामासनि आस्ये मुखप्रदेशे ति, स जीवात् स एव जीवति । अन्ये
शत्रूणां प्रहरणार्थमिषवो बाणा बद्धास्तान् जीवन्मृता इत्यर्थः Sy. Sy. आस्ये इषवो येषां ते आसनिषवः।। ६. स एव पुण्यकर्मेत्यर्थः Sk. हरयो हि सङ्ग्रामकाले शत्रूणामुपरि १०. शत्रोर्भीतः सन् को निर्गच्छति न कोवेगवत इषून वमन्ति । ते आसन्निषव ऽपीत्यर्थः Sy. कोऽत्रेन्द्राद् भीतउच्यन्ते। तानासन्निषून Sk.
स्तच्छत्रुः पलायते Sk. ४. हृत्सु शत्रूणां हृदयेष्वस्यन्ति स्वकीयं| ११. शत्रुभिर्हिस्योऽपि कश्चिन्नास्तीत्यर्थः Sy.
पादं क्षिपन्तीति हृत्स्वसः Sy. इन्द्रेण Sk. ५. स्तोतृणाम् Sk. ६. ०यिता अन् M. १२. इन्द्रे रक्षके सति भयमपि नोत्पद्यते दूरे स्वकीयानां सुखप्रदानित्यर्थः Sy.
तस्य शत्रुकृता हिंसा Sy. इन्द्रात्। ७. रथवाहनक्रियाम् Sy.
न किञ्चिदागतस्येन्द्रस्य लिङ्गं दृश्यते भृत्यामृजीषलक्षणां धानालक्षणां च Sk. | येनात्रेन्द्र आगत इत्यनुमीयतेत्यर्थः Sk. ८. स्तौतीति यावत्। ... यद्वा। क इति १३. अस्माकं रक्षकत्वेन Sy. सन्तम्।
प्रजापतिरुच्यते।... ऋतस्य यज्ञस्य तिरः सत इति प्राप्तस्य (N. 3. 20.) धुरि निर्वाह गा वेदरूपान् वाग्वि- नामनी। तेनात्र सच्छब्दः प्राप्तवचनः। शेषान् अद्येदानीं युङ्क्ते संयोजयति । प्राप्तमिन्द्रं को वा ... अन्तिके। कीदृशान् ? शिमीवतः प्रतिपाद्यैः कर्म सनिकृष्टमित्यर्थः। प्रत्यक्षेणाप्यागत भिर्युक्तान्। भामिन उज्ज्वलान् । इन्द्रो नैवात्रोपलभ्यते इत्यर्थः Sk. दुर्हणायून हणीयतिर्हानिकर्मा, हातु- १४. वयमेव जानीमो नान्य इत्यर्थः Sy. मशक्यान् वेदाध्ययनस्य नित्यत्वात्। मन्यते पश्यत्येवेत्यर्थः Sk.
For Private and Personal Use Only