________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३०
I.87.5. ]
[ १.६.१३.५. पृथिव्येशितव्ये (?)। ईशानः । बलैः । आवृतः । असि । सत्यकर्मा स्तोतृणाम् । ऋणं प्रतिगन्ता(?)। प्रशस्यः । अस्य । कर्मणः। प्रकर्षेण रक्षिताऽसौ । वर्षिता च । गणः ।
पितुः प्रत्नस्य जन्मना वदामसि सोमस्य जिह्वा प्र जिगाति॒ि चक्षसा । यदीमिन्द्रं शम्युक्काण आशुतादिन्नामानि यज्ञियानि दधिरे ॥५॥
पितुः प्रत्नस्य। पितुः । पुराणस्य स्तोत्रकुशलस्य सकाशात् । जननेन वयमपि स्तुतिकुशलाः । स्तुमः । सोमस्य सुतस्य । दर्शनेन । मम जिह्वा स्तोतृकामा। निर्गच्छति । यदा। एनम्। इन्द्रम् । कर्मणि। स्तोत्रवन्तो मरुतः । व्याप्नुवन् । अनन्तरम् । एवं। यज्ञियानि । नामान्युदकानि ।
१. ०थिव्यो० M.
द्वितीयार्थे षष्ठी। सोमं प्रति Sk. २. ०तव्ययोशा० P.
१४. प्रकाशमानयाऽऽहुत्या सहिता Sy. तव्ययेशा० D.
यस्माच्च सर्वज्ञेयानां ज्ञातार इत्यर्थः Sk. सर्वस्य जगतः... ईशनशील: Sy. १५. स्तुतिरूपा वाक् Sy. ३. अन्येषामसाधारणैः Sy.
। मरुतां जिह्वा Sk. एतैरात्मीयैः सेनालक्षणैर्बलः Sk. १६. मरुद्गणं प्रकर्षण गच्छति । यज्ञेषु सोमा४. ०गतं P. ०गता D.
हुतिः स्तुतिश्च मरुद्भ्यः क्रियते Sy. स्तोतॄणामृणस्यापगमयिता। बहुलस्य प्रकर्षण गच्छति। सोममपि यज्ञेषु धनस्य दातेत्यर्थः Sy. यानि तस्मादेव पिबन्तीत्यर्थः Sk. स्तोतणामृणानि तेषां यापयिता। १७. यस्मात् Sy; Sk. अपगमयितेत्यर्थः Sk.
१८. वृत्रवधादिरूपे Sy. ५. अस्मदीयस्य Sy.
वृत्रवधादौ Sk. ६. प्रज्ञाया वा Sk.
१६. 'प्रहर भगवो जहि वीरयस्व' इत्येवं७. जलानाम् Sy.
रूपया स्तुत्या युक्ताः सन्तः Sy. ८. V. Madhava ignores अथ। सर्वस्तोतॄणां स्तुत्या इत्यर्थः Sk. ६. Omitted by P. अस्माकं जनकस्य २०. न पर्यत्याक्षुः Sy. रहूगणस्य Sy.
व्याप्नुवन्ति। यस्माच्च वृत्रवधादौ पिता मरुतां रुद्रः Sk.
कर्मणीन्द्रेण सदृशाः। नेन्द्रान्यूना १०. रुद्राख्यस्य पितुः पुराणस्य सकाशात् Sk. इत्यर्थः Sk. ११. मरुतां जन्म तेन हेतुना Sk. २१. ०वननन्त० M. १२. ब्रूमः। वक्ष्यमाणं वृत्तान्तमस्माकं | एवमिन्द्रप्राप्त्यनन्तरमेव Sy.
पितोपदिष्टवान्, अतो वयं ब्रूम इत्यर्थः।। आदस्मात् Sk. Sy. यस्माद्रुद्रात् पुराणाज्जात- २२. इच्छब्दस्तु पदपूरणः Sk. त्वादभिजनोपेता मरुतस्तस्मादेतान् स्तुम २३. यज्ञार्हाणि 'ईदृङ् चान्यादृङ् च' इत्यर्थः Sk.
इत्येवमादीनि नामानीन्द्रसकाशा१३. यज्ञेषु Sy.
ल्लब्ध्वा Sy.
For Private and Personal Use Only