SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १.६.१३.६. ] प्रयच्छन्ति । श्रिय से कं भानुभिः संमंमिक्षिरे ते र॒श्मिभि॒स्त ॠभिः सुखादयः । ते वाशी॑मन्त॒ इष्मणो॒ अरवो वि॒द्रे प्रि॒यस्य॒ मारु॑तस्य॒ धान्न॑ः ॥ ६ ॥ ४३१ १. धृतवन्तः । तस्मादेषां यज्ञे सोमाहुतिः स्तुतिश्च क्रियते Sy. तैस्तैर्नामभिर्यज्ञेषु भिरिज्यन्त इत्यर्थः Sk. २. सस्यसम्पत्तिलक्षणायै श्रियै Sk. श्रयितुं प्राणिभिः सेवितुम् Sy. ३. वृष्ट्युदकम् Sy. ४. दीप्यमानैः सूर्यरश्मिभिः Sy. ५. सम्यग्मेदुमिच्छन्ति । पृथिवीं वृष्ट्युदकेन सम्यक् सेक्तुमिच्छन्ति Sy. सम्यक् सेक्तुमिच्छन्ति । विद्यद्भिर्वर्षन्तीत्यर्थः Sk. ८ श्रियसे कम् । श्रयणाय । उदकम् । तेजोभिः । संमिमिक्षिरे समाददुः । ते। रश्मिभिर्बन्धकैः। ते। रसाहरणशीलैर्भानुभिः (?) शोभनखादियुक्तास्तथा । वाशीमन्तो वाशी चायुधम्। गन्तारः। अभीरवः । लभेयाहम् । प्रियम् । मारुतम् । धामेति वर्षकामस्य सूक्तम् । १३ ६. M. repeats ते रश्मिभिः । ७. स्तुतिमद्भिर्ऋत्विग्भिस्सह Sy. स्तुतिमद्भिः ... अश्वै रथैर्वा । सर्वैश्चोपकरणहन्तीत्यर्थः Sk. ८. ० ननखाo D. शोभनस्य हविषो भक्षयितारों भवन्ति Sy. कट्टारिकाकारो खादिरत्र मरुतामायुधविशेषः कवण्या (?) वा । उभयत्र हि खादिशशोभनाः ब्दस्य दृष्टः प्रयोगः । खादयो येषां ते सुखादयः Sk. ६. वाशी इति वाङ्नाम । शोभनया स्तुति लक्षणया वाचोपेताः Sy. वाङ्नाम वा वाशीशब्दः तद्वन्तः Sk. १०. गन्तारः शत्रून् प्रति इषितारो वा स्तुती Acharya Shri Kailassagarsuri Gyanmandir [ 1.87.6. नाम् । अथवा इडित्यन्ननाम । तद्वन्त इषिणः Sk. ईषणिन इति वैषणिन इति वार्षणिन इति वा । वाशीति वाङ्नाम । वाश्यते इति सत्याः N. 4. 16. ११. लब्धवन्तः Sy. वेद्यहम् Sk. १२. मारुतं धाम स्थानं वा नाम वा जन्म वा तेजो वा सामर्थ्यलक्षणम् Sk. १३. अथवान्यथास्यार्धर्चस्यार्थयोजना । श्रियसे कमिति कंशब्दः पदपूरणः सुखनाम वा । सस्यसम्पत्तिलक्षणायै श्रियै सुखाय च सर्वप्राणिनां भानुभिः संमिमिक्षिरे ते रश्मिभिः । भानुशब्दोऽत्रान्तर्णीतमत्वर्थः । संमिमिक्षिरे इति म्यक्षतेर्गतिकर्मणो रूपम् । रसानुप्रदानकाले दीप्तिमद्भिरादित्यरश्मिभिः सह संगच्छन्ते ते मरुतः । त एव ऋक्वभिः स्तुतिमद्भिः स्तोतृभिः सह यागकाले संगच्छन्ते सुखादयः Sk. For Private and Personal Use Only V. Mādhava ignores. Ms. D. puts the figure ॥८७॥ here to indicate the end of the eightyseventh hymn. No such number is given in P. and M. This stanza is omitted by P.
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy