SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.88.2. ] ४३२ [ १.६.१४,२० ____I.88. आ विद्युन्मद्भिर्मरुतः स्वकै रथेभिर्यात ऋष्टिमद्भिरश्वपर्णैः । आ वर्षिष्ठया न हषा वयो न प॑प्तता सुमायाः ॥१॥ आ विद्युन्मभिः। आयात । दीप्तिमद्भिः । मरुतः । स्वञ्चनैः रथैः । ऋष्टिमद्भिः । अश्वपक्षः। आपतत । वृद्धतमेन । अन्नेन । अस्मान् । पक्षिणः । इव । सुकर्माणः।" तेणेभिर्वरमा पिशङ्गैः शुभे कं यान्ति रथतूभिरश्वैः । रुक्मो न चित्रः स्वर्धितीवान्पव्या रथस्य जङ्घनन्त भूम ॥२॥ तेऽरुणेभिः। ते। अरुणैः । पिशङ्गः। रथस्य तारकैः । अश्वैः । वर्षिष्ठम् । कञ्चन देशम् । १. अथातो मध्यमस्थाना देवगणाः । कीदृशैः ? विदयुन्मद्भिः-विदयुत् तडित् तेषां मरुतः प्रथमागामिनो भवन्ति । तद्वद्भिः। स्वः... शोभनगमनैः। मरुतो मितराविणो वा। मितरोचिनो ऋष्टिमद्भिः। अर्षणं गमनं तत्स्वभाववा। महद् द्रवन्तीति वा। तेषामेषा नीरयुक्तः। अश्वपर्णः अश्वं व्याप्तं, भवति । ... विदयुन्मद्भिर्मरुतः । पणं पतनं गमनं येषाम् । अन्तरिक्षं व्याप्य स्वः स्वञ्चनैरिति वा। स्वर्चनैरिति वर्तमानरित्यर्थः Sy. अश्वपतनः Sk. वा। स्वचिभिरिति वा। रथैरायात। ७. आगच्छतेत्यर्थः Sy. ऋष्टिमद्भिः। अश्वपर्णैरश्वपतनैः। ८. वर्षिष्ठया इषेति हेतौ तृतीया। प्रयोवषिष्ठेन च नोऽनेन वय इवापतत। जनस्य च हेतुत्वेन विवक्षा। न इत्यपि सुमायाः कल्याणकर्माणो वा। कल्या तादर्थ्य चतुर्थी। वृद्धतमेनास्मदर्थेनान्नेन णप्रज्ञा वा N. II. I4. Sk. ६. अस्मभ्यं दातव्येन Sy. २. अस्मदीयं यज्ञम् Sy. ३. विदयुता १०. वृद्धतममन्नमस्मभ्यं दातुमित्यर्थः Sk. संयुक्तः Sk. ४. स्यञ्च० M. शोभनगमनयुक्तः। यद्वा शोभनमर्कोऽर्चनं ११. शोभनप्रज्ञा वा Sy. सुप्रज्ञानाः Sk. स्तुतिर्येषामस्ति तादृशैः। अथवा | १२. This stanza is omitted by P. शोभनदीप्तियुक्तः Sy. अर्चनमर्कः P. reads gaufor: only. स्तुतिः। शोभनोऽर्को येषां ते स्वर्काः।। १३. पूर्वोक्ता मरुतः Sy. तैः स्वः। सुष्ठु स्तुत्यरित्यर्थः Sk. १४. तरुणः D. १५. पिङ्गलवर्णैः Sy. ५. ऋष्टयः शक्तिरूपाण्यायुधानि। स्थूणा कपिलश्च Sk. १६. रत्स्य P. इत्यन्ये। तद्वद्भिः Sy. | १७. प्रेरयितृभिः Sy. रथे व्यवस्थिता ये शक्तिमद्भिस्तोरणवद्भिर्वा Sk. स्वरन्ति तुर्वन्ति वा मेघान्। हिंसन्ती६. अश्वानां पतनं गमनं येषामस्ति त्यर्थः। ते रयतुरः। ते रयतूभिरश्वः Sk. तादृशः। यद्वा । रहणशीला मेघा रथाः। १८. देवानां वरीतारम् Sy. उत्कृष्टम् Sk. तैः सहान्तरिक्षे वर्षणार्थमागच्छत।। १९. शब्दयितारं स्तुवन्तं यजमानम् Sy. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy