SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १. ८.११.२. ] [ I. 116.17. पक्षिणः । पर्णमिव व्याधैः शत्रुभिः । अच्छेदि । अथ तस्याः । हितम् । धनम् । प्रतिसरणाय । आयसीम् । जङ्घां तस्यै । विश्पलायै । तदानीमेव । प्रत्यधत्तमिति । C । श॒तं मे॒षान्वृ॒क्ये॑ चक्षदा॒नमू॒ज्राशं॒ त॑ पि॒तान्धं च॑कार । तस्मा॑ अ॒क्षी ना॑सत्या वि॒च॒ आध॑त्तं दस्रा भिषजावन॒र्वन् ॥१६॥ * १८ १९ ૨. दर्शने । अक्षिणी । आधत्तमिति । ११ १३ १३ शतं मेषान्। पौराणां मेषान् गृहीत्वा लीलार्थम् । वृक्ये । विशसन्तम् । ऋज्राश्वम् । ६१५ १४ ૧૫ १० १७ तम् । पिता पौरहितार्थम् । अन्धम् । चकार । तस्मै । दर्शनाय । अनर्वणी अप्रत्कृते शीघ्रगमने सूक्ष्म Acharya Shri Kailassagarsuri Gyanmandir १. पतत्रमिव Sy. २. ०धेः P. D. पिच्छम् Sk. ३. अतथस्याः P. ४. धनाय हिताय Sk. ५. गन्तुम् । हितं धनं प्राप्तुं योऽनया प्रक्रान्तः सङ्ग्रामस्तस्य गमनस्य व्याघातार्थमित्यर्थः Sk. ६. विश्व० M. ७. ०त्ता M. सन्धानमेकीकरणं कृतवन्तावित्यर्थः Sy. प्रतिनिहितवन्तौ स्थः । कृतवन्तावि त्यर्थः Sk. 5. V. Madhava ignores f * तस्मै । अक्षी इति । PP. आ वा॑तं॒ रथे॑ दुहि॒ता सूर्य॑स्य॒ कामे॑वातिष्ठ॒दव॑ता॒ जय॑न्ती । विश्वे॑ दे॒वा अन्व॑मन्यन्त हृद्भिः समु॑ प्रि॒या नसत्या सचेथे ||१७|| # २१ आ वां रथम् । कार्ष्मशब्दः काष्ठावचनो यथाऽऽजि धावञ्छीघ्रं काष्ठामातिष्ठत्येवं + आ । अधत्तम् । PP. HB Ba ६. यं युवयोः स्वभूता कशा वृकी भूत्वोपतस्थे तम् । शतं मेषान् । एकं चेति वाक्यशेषः । कुत एतत् ? "ऋज्ञाश्वः शतमेकं च मेषान्” (ऋ० १.११७.१८ ) इति मन्त्रान्तरे दर्शनात् Sk. १०. लीना० P. ११. वृक्या आहारार्थम् Sk. वृद्धवाशिन्यपि वृक्युच्यते N. 5.21. १२. शकलीकृत्य वत्तवन्तम् Sy. १३. ऋज्वाश्वं D. ०३च M. राजपुत्रम् Sk. १४. शापेन Sk. १५. विविधं द्रष्टुं समर्थे Sy. १६. व्रष्टव्यं प्रति पितृशापाद् गमनरहिते Sy. अन्यं प्रत्याश्रिततया यो न गतः सोनव । व्यत्ययेन चाकवचनम् । अनवणि ? (णी) अनन्याश्रिते स्वायत्ते । पित्रा शापेनापनेतुमशक्ये इत्यर्थः Sk. १७. अप्रा० M. १८. अक्षी M. १६. अo P. D. २०. V. Mādhava ignores शतम् । नासत्या । दस्रा । भिषजौ † कामेऽइव। अतिष्ठत्। 9 सम् । ॐ इर्ति PP. सचेथे इति । PP. २१. काष्ठ० M. क्रियते तदिति काठम शुभाशुभलक्षणं कर्म । तद्यथा कर्तारमातिष्ठत्येवमातिष्ठदास्थितवती । आरूठेत्यर्थः Sk. यथा २२. जीवन् P. D. काष्ठमाजिधावनस्यावधितया निर्दिष्टं लक्ष्यमाशुगामी कश्चित् सर्वेभ्यो धावद्भ्यः पूर्वं प्राप्नोति Sy. For Private and Personal Use Only PP.
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy