SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.16.15. ] • ६१४ [ १.८.१०.५. बहूनां हविषां भोक्तारौ । स्त्री । वध्रीमती । तच्चाह्वानम् । भवद्भयां श्रुतमादरेण। यथा शासितुराचार्यस्य शासनम् । अथास्यै। हिरण्यहस्तं नाम पुत्रम्। अदत्तम् । अस्नो वृकस्य वर्तिकामुभीके युवं नरा नासत्यामुमुक्तम् । उतो कविं पुरुभुजा युवं ह कृपमाणमकृणुतं विचः ॥१४॥ आस्नो वृकस्य। वृकेण सह वत्तिकायाः । सङ्ग्रामे तां वृको जग्राहाथ वृकस्य । आस्यात् । ताम् । मोचितवन्ताविति । अपिच । कविमुशनसः पितरमन्यं वैल्वनामानम् । स्तुवन्तम् । दर्शनाय । १५ अकृणुतमिति । चरित्रं हि वेरिवाच्छेदि पर्णमाजा खेलस्य परितक्म्यायाम् । सद्यो जामायसी विश्पलायै धने हिते सतवे प्रत्यधत्तम् ॥१५॥ चरित्रं हि। खेलनाम्नो राज्ञः । युद्धे । गच्छन्त्यां विश्वलायां तस्याः । चरित्रं जघनप्रदेशे । १. बहूनां पालको प्रभूतहस्तौ वा Sy. सर्वजगत्प्रकाशनाच्छादयित्रा सूर्येण ग्रस्तां अभ्यवहर्तारौ पालयितारौ वार्तानाम् तदीयमुखादश्विनावमुञ्चतामिति Sy. Sk. २. बहुधीः Sy. बहुप्रज्ञा १२. एतत्सज्ञमन्धमृषिम् Sy. मेधाविनं Sk. ३. ०मिति P. बद्धीमति M. कण्वम् Sk. पुत्रोत्पादनाशक्तः पण्डकः । तद्वत्येत- १३. वैवं ना० P. D. देवना० M. सज्ञा राजपुत्री Sy. १४. अन्धं सन्तं चक्षुःप्रदानेन दर्शनसमर्थ ४. श० P. यथा शासतुराचार्यस्य वचनं कृतवन्तावित्यर्थः Sk. शिष्योऽवहितः सन्नकाश्येण शृणोति । १५. V. Madhava ignores युवम् । तद्वत् Sy. पितुराचार्यस्य वा Sk. ___ नरा। नासत्या। पुरुभुजा युवम् । ह। ५. सुवर्णमयपाणिं हितरमणीयपाणि वै | + वेऽइव। अच्छेदि। PP. तत्सझं पुत्रम् Sy. हिरण्मयौ हस्तौ । १६. लेख० P. D. यस्मिन् स हिरण्यहस्तो बाहुस्तम् Sk. १७. परितक्म्यायाम्। परितक्म्या रात्रिः। ६. V. Madhava ignores अश्विनौ 'परित एनां तकति' (N. II. 25) * उतो इति। PP. इति यास्कः। एनामुभयतः सूर्यो गच्छतीति ७. वृकस्य विकर्तकस्य शुनः Sy. तस्यार्थः। रात्रावागत्य ... तदानीमेव ८. वतिका चटकसदृशस्य पक्षिणः स्त्री Sy. | हिते शत्रुषु निहिते धने जेतव्ये विषयभूते ६. वृकेण ग्रस्यमानां सतीमित्यर्थः Sk. सति Sy. परितक्म्यायां सेनायां १०. तं P. वर्तमानायाम् Sk. १८. विश्व० M. ११. तामरण्ये वर्तमानेन शुना प्रस्तां पुरा १६. ०प्रदेशः is suggested for ०प्रदेशे। किलाश्विनावमोचयताम्...यास्कस्त्वाह चरणम् Sy. चरति गच्छति येन -पुनः पुनर्वर्तते प्रतिदिवसमावर्तत तच्चरित्रं जङ्घहाभिप्रेता। ... गमनइति वर्तिका, उषाः। तां वृकेणावरकेण | साधनं जङ्घालक्षणम् Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy