________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.८.१०.३. ]
[ I.I16.13. ट्यायनकयोरुक्तमिति।
___ तत्। युवयो। उद्गूर्णम्। कर्माहम्। लाभाय। आविष्कृणोमि। स्तनयित्नुः । इव । वृष्टिम् । इमिति पूरणः"
अजोहवीन्नासत्या करा वा महे यामन्पुरुभुजा पुरधिः । श्रुतं तच्छासुरिव वधिमत्या हिर॑ण्यहस्तमश्विनावदत्तम् ॥१३॥ अजोहवोत्। आजुहाव । वाम् । नासत्यौ ! कर्मणामाश्चर्याणां कर्तारौ ! महति । यज्ञे।
१. B. Ghosh, op. cit. pp. 33-35. रिछत्वा दधीचः शिरः प्रच्छिद्यान्यत्र २. इति omitted by P. and D. निधाय तत्राश्व्यं शिरः प्रत्यधत्ताम् । ३. यु... र् P. D.
तेन च दध्यऋचः सामानि यजूंषि ४. उत ... गूणं M. o P.
च प्रवर्ग्यविषयाणि मधुविद्याप्रतिअन्यैर्दुःशकम् Sy.
पादकं ब्राह्मणं चाश्विनावध्यापयाअप्रसह्यम् Sk.
मास। तदिन्द्रो ज्ञात्वा वज्रेण तच्छिरो५. कार्माह P. दंसः। कर्मनामैतत् Sy. ऽच्छिनत्। अथाश्विनौ तस्य स्वकीयं ६. लभाय P. धनलाभार्थम् ... षणुदाने मानुषं शिरः प्रत्यधत्तामिति शाट्यायन_Sy. अभिप्रेतलाभाय Sk.. वाजसनेययोः प्रपञ्चेनोक्तम् Sy. ७. प्रकाशीकरोमि Sk.
* अश्विनौ। अदत्तम्। PP. ८. यथा मेघस्थः शब्दो वृष्टि मेघान्तवर्तमा- १२. अजोवहीत् M.
नमुदकं प्रवर्षणेन सर्वत्र प्रकटयति तद्वत् वध्रिमती नाम कस्यचिद्राजर्षेः पुत्री ... तन्यतुः। तनु विस्तारे... यद्वा नपुंसकभर्तृका। सा पुत्रलाभार्थमश्विस्तन शब्दे Sy.
नावाजुहाव। तदाह्वानं श्रुत्वाश्वि६. वृष्यते सिच्यतेऽनेनेति वृष्टिः Sy. नावागत्य तस्यै हिरण्यहस्ताख्यं पुत्रं १०. ईति D. ईम् is omitted by M. . ददतुः Sy.
ईम्, इमां मधुविद्यां ... यदा खलु ... | १३. पुनः पुनः स्तुत्या पुत्रलाभार्थमाहूतवती प्रोक्तवान् । तदानीमाश्वस्य शिरसः | Sy. १४. ०मश्वर्या० M. सन्धानलक्षणं पुनर्मानुषस्य शिरसः | १५. अभिमतफलस्य कर्तारौ Sy. प्रतिसन्धानलक्षणं च यद् भवदीयं कर्म करा। पूर्वपदलोपोऽत्र द्रष्टव्यः। छिन्नकरा तदाविष्कृणोमीत्यर्थः Sy.
शत्रुभिश्छिन्नहस्ता । अथवा स्तुतीनां ११. V. Madhava ignores दध्यङ्। की करा Sk. है etc. except ईम
१६. महनीये पूजनीयं Sy. अत्रेयमाख्यायिका। इन्द्रो दधीचे | १७. याति गच्छतीति याम स्तोत्रम् । तस्मिन् प्रवर्दीविद्यां मधुविद्यां चोपदिश्य यदीमामन्यस्मै वक्ष्यसि शिरस्ते छत्स्यामी- यान्ति योद्धारो यस्मिन् स यामः ? त्युवाच। ततोऽश्विनावश्वस्य शिर- (मा) सङ्ग्राम इहाभिप्रेतस्तत्र Sk.
सति Sy.
For Private and Personal Use Only