SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.116.12.] ६१२ [ १.८.१०.२० तद्वां नरा सनये दस उग्रमाविष्कृणोमि तन्यतुर्न वृष्टिम् । ध्यङ् हु यन्मध्वाव॑णो वामश्वस्य शीर्णा प्र यदीमुवाच ॥१२॥ तद्वां नरा सनये। “अथ च्यवन उवाच-कुरुक्षेत्रेऽपशीर्णा यज्ञेन यजमाना न काममाप्नुवन्ति । दध्यङ् ह वाऽऽथर्वणो यज्ञस्य यथा शिरः प्रतिनिधीयते यथेष कृत्स्नो भवति तथा वेद । ततो ज्ञात्वा देवेभ्यो यजमानेभ्यो यज्ञस्य शिरः सन्धत्तमिति । अथ तमेत्योचतुः-उप त्वा यावेति । कस्म कामायेति । यथैतद्यज्ञस्य शिरः प्रतिनिधीयत इति । स होवाचन्द्रेण वोक्तोऽस्मि यदि वेदमन्यस्मै ब्रूयाः शिरस्ते छिन्यामिति । तस्माद्विभेमीति । तो होचतुरावां त्वा तस्माज्ज्ञास्यावह इति । यदा नावुपनेष्यसेऽथ ते शिरश्छित्त्वान्यत्रोपधास्यावोऽथाश्वस्य शिर आहृत्य तत् ते प्रतिनिधास्यावस्तेन नावनुवक्ष्यसीति । एवमुक्त्वाऽश्वस्य शिरः प्रतिनिधीयत इति। स होवाचन्द्रेण वोक्तोऽस्मि सन्धाय तेन ह स्म संवदमानावासाते साम गायमानावृचं यजुरेभिव्याहरन्तौ ताभ्यां ह श्रद्धाय तेनाश्वस्य शीर्णाऽनूवाच। तदिन्द्रोऽन्ववबुध्यत प्रहाभ्यामवोचदिति तस्याद्रुत्य शिरः प्राच्छिनत् । इदमश्वशीर्षमथ यदस्य स्वं शिर आसीत् तदिमौ मनीषिणो प्रतिसमधत्तामिति वाजसनेयकशा १८ १. अथा P. D. M. १७. ०धश्वस्य P. ०धश्वम M. २. च्यवान P. D. | १८. The words सहोवाच ...ऽस्मि is ३. ऽवशीक्षणा M. वशी कृष्णा P. D. | omitted by Ghosh. ४. यज्ञे P. १६. हस्म omitted by Ghosh. ५. याजनामाननं M. याजमानाननं P. D. २०. The passage beginning with ६. अ० P. D. farc: and ending with ७. Omitted by Ghosh. is omitted by M. ८. तथैव P. २१. नाच P. ६. व्यामेति P. २२. यजभिः व्या० P. १०. तस्मै P. D. M. २३. भ्यां P. D. M. ११. The passage beginning | २४. दुद्धाया P. २५. तेनश्वस्य P. with प्रतिनिधीयते and ending | २६. ०नूपाप M. with शिरः is omitted by M. २७. प्राहा० P. २८. ०भ्याववो D. १२. ता M. १३. ०खं M. | २६. प्रच्छ० P. प्रच्छि० D. १४. ज्ञास्या मह M. | ३०. P. adds प्रतिनिधास्यावस्तेन नावनु१५. तेम P. M. Ghosh adds स्वं वक्ष्यसीत्येवमुक्त्वाश्वस्य after ___after ते मनीषिणौ १६. ०त्वान्यतोऽवधा० M. | ३१. ०समा० M. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy