________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.८.१०.१. ]
[ I.II6.II. तेभ्योऽकरोत् । तन्न माता पुत्रमजानान्न पुत्रो मातरमित्युक्त्वा तत्परिहारार्थ शर्यातकन्यायां सुकन्यायां याचितायां नेति होवाचान्यद् धनं वृणीष्वेति। ऋषिश्च नेति होवाच। कन्यां तस्मै ददौ। सा ह तदेव निर्विद्योपविवेशेत्युक्त्वाहाश्विनौ दर्विहोमिणौ भिषज्यन्ताविदं चेरतुरनपिसोमौ। तौ हैनामेत्योचतु:-कुमारि, स्थविरो वा अयमसर्वो, नालं पतित्वनाय। आवयो र्जायधीति। नेति होवाच यस्मा एव मा पिताऽदात् तस्य जाया भविष्यामीत्युक्तम् । अथ तयोर्गतयोः सुकन्यामृषिः-कुमारि, को न्वेष घोषोऽभूदिति पप्रच्छ। सा तु तस्मै यथावृत्तमुवाच। तौ त्वेतदेवागत्य श्वो वक्तारौ। तौ त्वं ब्रूताद् युवां वाऽसौं स्थो यौ देवौ सन्तावसोमपौ स्थः। सर्वो वै मम पतियः सोमप इति। तौ वै वक्तारौ कस्तस्येशे यदावामपि सोमौ स्यावेति। अयमेव पतिरिति ब्रूताद् । तेनो एव मे पुनर्युवताया आशेति। तथा तया कथितावूचतुः-ऋषेऽपि सोमौ नौ भगवः कुर्वीत । तथेति होवाच। तं हैनं मा युवं पुनर्युवानं कुरुतमिति। तं ह सरस्वत्यै शैशवमभ्याचकर्षतुः । स होवाच-कुमारि सर्वे वै सदृशा उदेष्यामोऽनेन मा लक्ष्मकेण जानीतादिति । ते ह सर्व एव सदृशा उदेयुर्यत् कल्याणतमं रूपाणां तेन रूपेण। तं हेयं ज्ञात्वा वाहावभिपेदे-अयं मम पतिरिति ।
तद्वी नरा शंस्य राध्यं चाभिष्टिमन्नासत्या वरूथम् । यद्विद्वांसा निधिमिवाप॑गूळ्हमुद्देर्शतादृपथुर्वन्दनाय ॥११॥
तद्वां नरा। तत्। युवयोः। नरौ ! स्तोतव्यम् । राधनीयं लालनीयम्। च । अन्वेषणवच्चाभ्येष्टव्यम् । वरणीयं च । यद् युवां पतिं जानन्तौ । तिरोहितम्। निधिमिव कूपे पतितम् । वन्दनम् । प्रयत्नेन दर्शनीयादगाधात् कूपात् । उदूपथुः। छन्दोऽनुविधानाय विभक्तिव्यत्यय ऋगन्तेषु भवति ।
१०
१. B.Ghosh, op. cit. pp. 25-29. Sy. अभिष्टिरिच्छा प्रार्थना, तद्वच्च । * च। अभिष्टिऽमत् । नासत्या। PP... प्रार्थनीयं वेत्यर्थः Sk. २. वत्ननं P. अत्रेदमाख्यानम्। वन्दनो | ७. कामयितव्यम् Sy. सम्भजनीयं च Sk. नाम कश्चिदृषिः। स चासुरैः कूपे
८. अरण्ये निर्जने देशे कूपमध्येऽसुरैनिंगूढम् निपातित उत्तरीतुमशक्नुवन्नश्विना
___Sy. ६. निक्षिप्तं धनमिव Sy. वस्तोत् । तमश्विनौ कूपादुन्निन्यतुरिति
यथा कौचिद्विद्वांसौ पुरुषौ निधिम् ... Sy. ३. कर्म ... एवं यदेतत्
आच्छादितमुत्खनेताम् Sk. कूपादुद्धरणं तदित्यर्थः Sy. कर्म Sk. ४. आरोग्यस्य नेतारौ ! Sy.
| ११. अध्वर्गः पिपासुभिर्द्रष्टव्यात् Sy. ___मनुष्याकारौ ! Sk.
१२. ऊचतुः M. उदहाटम् Sy. ५. आराधनीयम् Sk.
उत्खातवन्तौ स्थः । उत्तारितवन्तावि६. अभ्येषणयुक्तमाभिमुख्येन प्राप्तव्यम् त्यर्थः Sk.
...अभिपूर्वात् 'इष गतौ' इत्यस्मात् । १३. V. Madhava ignores नासत्या
For Private and Personal Use Only