________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
1
I.116.10.]
[ १.८.६.५. धनाय । तृष्यते । गोतमाय । “कृध्वं नुनुऽवृतं त ओजसा" इति गोतमः।
जुजुरुषो नासत्योत वृति प्रामुञ्चतं द्रापिमिव च्यवानात् । प्रातिरतं जहितस्यायुर्दस्रादित्पतिमकृणुतं कनीनाम् ॥१०॥
जुजुरुषः। जीर्णात् । च्यवानात् । नासत्यौ । अपिच। जराम् “प्र बनेर्वविश्चिकेत" इति मन्त्रः। ताञ्जरां निद्रामिवानायासेन प्रामुञ्चतम् “द्रापे अन्धसस्पते" इत्यत्र वाजसनेयके निष्वापयतीति द्रापिरिति प्रतिपादितम् । कवचमिवेत्यन्ये वदन्ति । तथा पुत्रः सरस्वत्यास्तीरे त्यक्तस्य । आयुश्च । अवर्षयतम् । अनन्तरं चैनम् । युवतीनाम् । पतिम्। अकृणुतं युवानमिति ।
अत्र शाट्यायनकम्-च्यवनो वै भार्गवो वास्तुहस्य ब्राह्मणमवेत्। स पुत्रानब्रवीद् वास्तुहस्य वै ब्राह्मणं वेद । तं मा वास्तौ निध्याय त्रिः पुनः प्रयाणं प्रयातेति । तेऽब्रुवन्-न सक्ष्याम। आक्रोशनवन्तो भविष्यामः। पितरमहासिषुरिति। नेति होवाच । तेन वै यूयं वसीयांसो भविष्यथ । तेनो एव मम पुनर्युवताया आशा। हित्वैव मा प्रयातेति तानज्ञापयत् तं सरस्वत्यै शैशवे निधाय त्रिःपुनः प्रयाणं प्रायन् । सोऽकामयत-वास्तुहीनः पुनर्युवा स्यां कुमारी जायां विन्देय सहस्रेण यजेयेति। स एतत् सामापश्यत्। तेनास्तुत। तं तुष्टुवांसं शर्यातो मानवो ग्रामेणाध्यवास्यत्। तं कुमारा गोपाला अविपाला मृदा शकृल्पिण्डैरासवाणुभिरदिहन्। सोऽसञ्ज्ञां शार्या
१. हवींषि दत्तवतः Sy.
६. च्यवानात् P. च्यावनात् M. धनानीव सहस्रसङ्ख्यानि । यथा कूपकल- | ७. प्रवक्व० P. शादधोमुखात् सहस्रसङ्ख्याका रूपकाः वेर्वपश्चि० M. क्षरन्ति तद्वदित्यर्थः Sk.
८. वविं कृत्स्नं शरीरमावृत्यावस्थिताम् Sy. २. तृप्यते M.
६. RV. V. 19.11. तृष्यत इति षष्ठयर्थे चतुर्थी। तृषा १०. प्रकर्षणामोचयतम् Sy.
बाध्यमानस्य गोतमस्य पानायेति Sk. अपनीतवन्तौ स्थ इत्यर्थः Sk. ३. बेपतन्त P. D.
११. VS. 16. 47. ४. RV. I. 85. I0.
१२. निष्पा० M. ०यन्ती० P. * दला। आत् । इत्। PP.
१३. द्रावि० M. ५. जीर्ण P. जीर्णा D.
द्रापिरिति कवचस्याल्या । यया कश्चित् अत्रेदमाख्यानम्। वलीपलितादि- कवचं कृत्स्नशरीरव्यापकं धृत्वा पश्चाभिरुपेतो जीर्णाङ्गः पुत्रादिभिः परित्य- च्छरीरात् पृथक्करोति तद्वत् Sy. क्तश्चवनाख्य ऋषिरश्विनौ तुष्टाव। कवचमिव योद्धः शरीरात् Sk. स्तुतावश्विनौ तस्मा ऋषये जराम- १४. इत्यन्ये वदन्ति missing M. पगमय्य पुनर्योवनमकुरुतामिति । तदेत- १५. क्षीणप्रायायुषः Sk. वाह । हे नासत्या अश्विनी Sy. १६. पुत्र M.
*
For Private and Personal Use Only