________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६०६
१.८.६.४. ]
[ I.116.9. तत्र । अस्मा अत्रये । अधत्तम् । अपगतभास्के गतभास्के वाग्नावसुरैः । प्रक्षिप्तम् । अत्रिम् । अश्विनौ! उन्निन्यथुः । अविकलसर्वेन्द्रियगणम् । अविनाशेन । यद्वात्रिः पुत्रपौत्रैः सह प्रक्षिप्तः ।
परावृतं नासत्यानुदेथामुच्चाबुभं चक्रथुर्जिमबारम् । क्षरन्नापो न पायनाय राये सहस्राय तृष्यते गोतमस्य ॥६॥
परावतम्। पराणुदेथाम् । कूपम् । अश्विनी। तमुच्चैःस्थितमूलम् । नीचीनद्वारम् । चक्रथुः। तस्मात् कूपादुदकानि । इव। पिपासोर्गोतमस्य पानार्थं धनानि च । अक्षरन् । सहस्राय ।
१. पुष्टयर्थ प्रायच्छतम् Sy.
तवन्तौ। कारणात्मना पार्थिवाग्नौ २. पीडायन्त्रगृहे Sy.
वर्तमानं सर्वमोषधिवनस्पत्यादिऋबीसेऽग्निकूटे Sk.
कमश्विनौ प्रवर्षणेन व्यक्तीकृतवन्ता३. Omitted by M.
वित्यर्थः Sy. ४. अवाङ्मुखतयाऽसुरैः प्रापितम् Sy.
८. स वा P. ५. अतिम् M.
* परा। अवतम्। नासत्या। अनुदेथाम् । ६. तस्माद् गृहादुद्गमय्य युवा स्वगृहं प्रापितवन्तौ Sy.
उच्चाऽबुध्नम्। PP. ७. सर्वेषामिन्द्रियाणां पुत्रादीनां वा गणेनो- ६. पशपतम् M.
पेतम्।... यद्वा हिमेन शीतेन वृष्टपुर- | १०. थः M. गोतमस्य ऋषेः समीपे केनाग्निमग्निवत्तीक्ष्णम्। धंसम्। प्रेरिषायाम् Sy. अहर्नामैतत् । सामर्थ्याग्निदाघकालीन- पराङ्मुखं गोतमं प्रति प्रेरितवन्तौ महरवारयेथाम्। तस्याह्नस्तषण्यं निवा- स्थः Sk. रितवन्तौ । अपि चास्मा अग्नये पितुमती | ११. सत्यस्वभावौ सत्यस्य नेतारौ नासिकाचरुपुरोडाशादिलक्षणानोपेतमूर्ज बल प्रभवौ वैतत्सझौ Sy. करं रसात्मकमुपस्तरणाभिधारणात्मकं | १२. जिह्ममधस्ताद् वर्तमानतया वक्रं... द्वारं घृतमधत्तम्। वृष्टपुत्पावनेनाग्नेगाथ यस्य स तथोक्तः Sy. उपरिबुध्नमहवींषि निष्पादितवन्तावित्यर्थः। ऋबी- धोमुखं च कृतवन्तौ स्थः Sk. सेऽपगततेजस्के पृथिवीद्रव्येऽवनीतमो- १३. M. adds च before चक्रथुः षधीनामुत्पादनायावस्तानीतम्। पार्थि- १४. अधोमुखाच्च तस्मात् क्षरन् सृतवत्य वाग्निना परिपक्वा उदकेन क्लिन्ना आपः Sk. शोषषिवनस्पतयो विरोहन्ति। अत्रि १५. अयं नशब्दश्चार्थे । . . . आपो न हविषामत्तारमोषषिवनस्पत्यादीनां वैवं- आपश्च Sy. विधग्नि सर्वगणं व्रीह्याद्योषधिगणोपेतं १६. चाक्षरन् P. D. M. हे अश्विनौ युवा स्वस्ति, अविनाशाय प्रवाहरूपेण निरगमन् Sy. यथा भवति तयोग्निन्यथः। वीरा- १७. सहनशीलाय । यद्वा सहस्रसङ्ख्याकाय, घोषषिवनस्पतिरूपेण भूमेरुपरिष्टानी- राये धनार्यतत्सङ्ख्यधनलाभार्थम् Sy.
For Private and Personal Use Only