________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.116.8. ]
[ १.८.६.३. शस्त्रेणेव। अरदतम् । "कुक्षीवन्तं स्तोतारम्” इति कुत्सः । कूपसदृशात् । वर्षितुः । अश्वस्य । शफात्। सुरायाः । शतम् । कुम्भान् । क्रमेण पूरितवन्तौ कस्मैचन याचमानाय ।
*
हिमेनाग्निं घंसमवारयेयां पितुमतीमूर्जमस्मा अधत्तम् । ऋबीसे अत्रिमश्विनावनीतमुन्निन्यथुः सर्वंगणं स्वस्ति ॥८॥ हिमेनाग्निम् । हिमवर्षेण । अग्निम् । क्षरदीप्तिम् । अवारयेथाम् । अन्नवन्तम् । संच
१. शा. M.
६. तस्मै M. २. अरु० M.
मत्तबालकेभ्यो दत्तवन्तावित्यर्थः Sk. व्यलिखतम् । यथा सर्वार्थगोचरा भवति तथा कृतवन्तावित्यर्थः Sy.
+ अश्विना। अवनीतम्। PP. रद विलेखनेऽन्यत्र । इह तु सम्प्रदान- ७. ऋबीसमपगतभासम् । अपहृतभासम् । चतुर्थीश्रुतेर्वानार्थः। दत्तवन्तौ स्थः। अन्तर्हितभासम् । गतभासं वा ... अथवा रदतिविलेखनार्थ एव । . . . हिमेनोदकेन ग्रीष्मान्तेऽग्नि चतुर्थी षष्ठ्यर्थे । कक्षीवतो बह्वर्थ- घ्रंसमहरवारयेथाम् । अन्नवती चास्मा विषयां प्रज्ञां विलिखितवन्तौ जडां सती ऊर्जमधत्तमग्नये । योऽयमृबीसे पृथिव्यातीक्ष्णीकृतवन्तौ। अतीतानागतवर्त- मग्निरन्तरौषधिवनस्पतिष्वप्सु तमुनिमानसमर्था सर्वार्थग्रहणसमर्था च न्यथः। सर्वगणं सर्वनामानम् । गणो कक्षीवतः प्रज्ञां कृतवन्तौ स्थ गणनात् । गुणश्च । यष्ट ओषधय इत्यर्थः Sk.
उद्यन्ति प्राणिनश्च पृथिव्यां तदश्विनो ३. RV. I. II2. II.
रूपं तेननौ स्तौति स्तौति N. 6. ४. कारोतरो नाम वैदलश्चर्मवेष्टितो 35, 36.
भाजनविशेषो यस्मिन् सुरायाः लावणं ८. हिमवच्छीतेनोदकेन Sy. क्रियते। लुप्तोपममेतत्। कारोतराद् । वृष्टिलक्षणेनोदकेन Sk. यथा सुरायाः सम्पादकास्तां लावयन्ति, ६. अत्रे धनार्थमसुरैः प्रक्षिप्तं तुषाग्निम् एवमेव युवां वृष्णः सेचनसमर्थस्य Sy. यत्रासुरैरत्रिः प्रक्षिप्तस्तयुष्मवीयस्याश्वस्य ... खुरात् सुरायाः मग्निम् Sk. शतं कुम्भानसङ्ख्यातान् सुराघटा- १०. रक्षदीप्ति P. भरवी० M. नसिञ्चतमक्षारयतम् । यद्वा ... | ११. शीतोकृतवन्तावित्यर्थः Sy. असिञ्चतमपूरयतम्। ये जनाः निशमितवन्तौ स्थः Sk. सौत्रामण्यादिकर्मणि युष्मद्यागाय | १२. बलप्रदं रसात्मकं क्षीरादिकम् Sy. सुरां याचन्ते तेषामित्यर्थः Sy.
ऊशब्दोऽत्र, ऊर्ज बलप्राणनयोरित्यस्य वर्तुलत्वादिना सादृश्येन कूपसदृशाच्छ- बलवचनः । अन्नसहितमसुरप्रतिबन्धफात् Sk.
समर्थ बलम Sk. ५. ०णापू० M.
। १३. रथं च D. सञ्चर P.
For Private and Personal Use Only