________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.८.६.२. ]
६०७
[ I.116.7.
यमश्विना दुदथुः श्वेतमश्वमघाश्वाय॒ शश्वदित्स्वस्ति । .. तद्वी दात्रं महिं कीन्य भूत्पद्वो वाजी समिद्धव्यो अर्यः ॥६॥
यमश्विना। अघाश्वो नाम कश्चित् तस्मै शत्रुजयार्थम् । अश्विनौ !। कञ्चन श्वेतम् । अश्वम् । ददतुः ? (थुः) सोऽश्वस्तस्मै । सदा। स्वस्ति करोति । तत् । युवयोः । दानम् । महत् । सर्वदा कीर्तनीयम् । भवति । अश्वो बलवान् । सदा । एव युद्धेषु । आह्वातव्यो भवति । धनस्य
प्रदाता।
युवं नरा स्तुवते पंज्रियाय कक्षीवते अरदत पुरधिम् । कारोतराच्छफादश्व॑स्य॒ वृष्णः शतं कुम्भाँ असिञ्चतं सुरायाः ॥७॥ युवं नरा। युवम्। नरा! स्तुवते । व? (प) चकुलाय। कक्षीवते मह्यम् । प्रच्छन्नां बुद्धि
कारोतरात।।
PP.
* अघऽ अश्वाय। शश्वत् । इत्। स्वस्ति। _E. V. Madhava ignores पैवः । PP.
___Sy. explains it as follows:१. अथाश्वो M.
पेदोः सम्बन्धी पतनशीलः शीघ्रगामी अत्रेवमाख्यायते । पेदुर्नाम कश्चित् स वा। चाश्विनौ तुष्टाव। तस्मै प्रीतौ | कच्छ्वेितवर्णमश्वं दत्तवन्तौ। स चाश्व- | १०. नेतारावश्विनौ ! Sy. स्तस्य प्रौढं जयं चकारेति। एतवत्र ____ मनुष्याकारौ ! Sk. प्रतिपाद्यते। हे अश्विनौ युवां ... | ११. प्रज्ञकुलाय D.
अहन्तव्याश्वाय पेदुनाम्ने राजर्षये Sy. पजा इत्यङ्गिरसामाल्या।...तेषां कुले २. तमस्मै M.
जाताय Sy. ३. ०र्थमश्वि० P.
पाज इत्यन्ननाम । तेन हविर्लक्षणेन ४. जयलक्षणं मङ्गलम् Sy.
तद्वान् पञः।... पज एव पत्रियः ... ५. पेदोः सम्बन्धी पतनशीलः शीघ्रगामी हविर्लक्षणेनान्नेनानवते । स्तुवते यजते वा Sy.
चेत्यर्थः। अथवा पत्रा अङ्गिरस उच्यन्ते। अथवा सदमित्येतद् वाजीत्येतेन तेषामपत्यभूतः पत्रियः। पौराणिका हि सम्बध्यते। वाजशब्दश्च वेगवचनः । कक्षीवन्तमाङ्गिरसं स्मरन्ति । ... एववेगवान् सदैव Sk.
मङ्गिरसामपत्यं त्रयस्त्रिशत्तमः कक्षी६. आहा० D.
वान् । तस्मै कक्षीवते मह्यमेवेत्यर्थः Sk. ७. अर्य ईश्वरश्च । क्व ? सामर्थ्याद् गमने। १२. कक्ष्या रज्जुरश्वस्य।तद्वते तत्सज्ञायSy. ___ सर्वत्राप्रतिहतगतिरित्यर्थः Sk. १३. प्रयच्छन्नां P. प्रभूताम् Sy. ८. शत्रूणां प्रेरयिता, युद्धेषु प्रेरयितव्यो | १४. बह्वर्थविषयां प्रज्ञाम् Sk. वा Sy.
प्रजननसमर्थस्यत्यर्थः Sk.
For Private and Personal Use Only