SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.१.१२.४. ] [ I.6.9 इन्द्रमरुद्गणौ। मदिष्णू भवः संयुक्तौ । समानवर्चसौ। यद्वा मन्दुना समानवर्चसेन्द्रणेति। अनवद्यैरभिद्युभिर्मुखः सहस्वदर्चति । गणैरिन्द्रस्य॒ काम्यैः ॥८॥ अनवद्यः। अवद्यरहितैः। अभिद्योतमानैः । सह । स्तोता। सहस्वन्तमिन्द्रम् । अर्चति । गणैः । इन्द्रस्य । प्रियः । गणशब्द एकवचनबहुवचने पर्यायेण भवतः । अतः परिज्मन्ना गहि दिवो वा रोचनादधि । समस्मिन्नृञ्जते गिरः॥६॥ __ अतः परिज्मन् । अतोऽन्तरिक्षात् । परितो गन्तर्मरुद्गण ! । आगच्छ। आदित्यस्य । वा। रोचनाल्लोकात्। अधिपरी सप्तमीपञ्चम्योरर्थ स्फुटीकुरुतः। अस्मिन् मरुद्गणे । सम्प्रसाधयति । स्तुतीः मधुच्छन्दाः। १8 २३ १. मभिष्ट P. नित्यप्रमुदितौ Sy.| इन्द्रस्य काम्यः काम्यान् प्रियान् Skt. २. भवथ (:) S. १२. इन्द्रस्य इन्द्रं बलोपेतं यथा भवति ३. तुल्यदीप्ती च इन्द्रमरुद्गणौ Sk. तथा पूजयति Sy. ४. मदुन्दुना P. मन्दतेर्मोदनार्थस्यैतद् | १३. फलप्रदत्वेन कामयितव्यैर्गणैः सहितः Sy. __रूपम्। नित्यप्रमुदितौ Sk. १४. The passage beginning with ५. ०सेन्द्र नेमि P. अवद्यरहितैः and ending with ६. Cf. Nirukta 4. 12. स्फुटीकुरुतः in I. 6. 9. is omitted इन्द्रेण हि सन्दृश्यसे संगच्छमानोऽबि- by P. भ्युषा गणेन। मन्दू मदिष्णू । युवां १५. परितो व्यापिन् मरुद्गण! Sy. स्थः। अपिवा मन्दुना तेनेति स्यात्।। हे परिज्मन् ! अज गतिक्षेपणयोरिसमानवर्चसेत्येतेन व्याख्यातम्। त्यस्य॑तद् रूपम्। सर्वतोगामिन् Skt. ७. अभिद्योतकमानः D. १६. धुलोकाद् Sy. धुलोकमभिगतैः Sy. सर्वाश्चात्र दिवो वा धुलोकाद् वा Sk. द्वितीयार्थे तृतीयाः। अनवद्यान् अगान्। १७. Omitted by S. धुशब्दो दीप्तिवचनः। अभिगतदीप्तीन् | १८. दीप्यमानादादित्यमण्डलाद्वा समागच्छ अत्यन्तदीप्तान Skt. ८. यज्ञः Sy. मखो यज्ञः. . . . | १९. ०परि D. अधिपरी अनर्थकाविति। ..स्तौति । यद् यज्ञ ऋत्विजः स्तुवन्ति | | अथवा अधिशब्दः सामर्थ्याद्वार्थे Skt. तदिदं यज्ञ एव स्तौतीत्युच्यते. . . . | २०. ०रर्थः D. २१. अस्मिन् कर्मणि Sy. अथवा मखः यज्ञकारी संस्तौति Skt. | २२. सन्० P. सत्० D. ९. सहस्वद् बलवत् सुष्ट्वित्यर्थः। Skt. | ऋजतिः प्रसाधनकर्मा Skt. १०. मरुति D. ११. गणान् सप्तसप्तकान्। । २३. ०छन्दः P. 1. Sy. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy