________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.7.2. ]
[ १.१.१३.२. इतो वो सातिमीमहे दिवो वा पार्थिवादधि । इन्द्र महो वा रजसः ॥१०॥
इतो वा। अत उत्तरमिन्द्र एव देवता। कुत इन्द्र आगच्छतीति न वयं जानीमस्तमिन्द्रम् । अस्याः। भूमेरागच्छन्तम्। देयं धनम्। याचामहे। अपिवा। दीप्तात् । पार्थिवाल्लोकात् पृथिवीत्यन्तरिक्षनाम। इन्द्रम् । महः। वा। रजसः स्वर्गादिति ।
I.7. इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिर्किणः । इन्द्रं वाणीरनूषत ॥१॥
इन्द्रमित्। इन्द्रम् । एव। उद्गातारः । बृहता साम्ना स्तुवन्ति। इन्द्रम् । शस्त्रैः। होतारः। इन्द्रमेव। सर्वा गिरः। स्तुवन्ति। इन्द्र इटर्योः सचा संमिश्ल आ वचोयुजा । इन्द्रो वज्री हिरण्ययः ॥२॥ इन्द्र इत् । एकाकी चरन्निन्द्रः । एव। स्वाश्वयोः। सहायभूतः। स एव च संयोज
१. अव P.
९. एवाद्गातारो D. २. कुतः S.
गीयन्ते इति गाथाः सामानि । तद्वन्तो ३. ०रागच्छन् P. D.
गाथिनः उद्गातारः Skt. ४. दे यद् P.
१०. तृतीयार्थे द्वितीयेयं बृहत् ।. . . . महता सातिर्दानं लाभो वा Skt.
साम्ना Skt. ५. धुलोकाद् वा Sy.
| ११. ऋग्रूपैर्मन्त्रैः Sy. P. reads दीप्ता गच्छादित्यस्य वा मन्त्रः ऋग्लक्षणः Skt. रोचनाल्लोकादधिपदी सप्तमीपञ्च
१२. Omitted by P. म्योमत्थं स्फुटी इन्द्र यत्। for the
ये त्ववशिष्टा अध्वर्यवस्ते वाग्भिर्यजूpassage beginning with दीप्तात् etc. and ending |
रूपाभिरिन्द्रमेवाऽनूषत Sy. with स्वर्गादिति। रजश्शब्दो लोक
तृतीयार्थे चात्र द्वितीया। यजुर्लक्षणः वचनः। महतो लोकाद्वा Skt.
अध्वर्यवः Skt. धुलोकाद् वा Sk.
१३. स्वाश्चयो D. स्वाश्रयः S. ६. ०वाँल्लो० .
होः-हरिनामकयोरश्वयोः Sy. ७. इति is omitted by S. | १४. असहायभूतः S. ८. पक्ष्यादीनां रञ्जकादन्तरिक्षलोकान् सह, युगपत् Sy. वा Sy.
| १५. Omitted by S.
For Private and Personal Use Only