________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.१.१३.४. ]
३३
[ I.7.4.
यति । उक्तिमात्रेण युज्यमानौ । इन्द्रः। वज्ञवान् । हिरण्मयसर्वशरीरः।
इन्द्रो दीर्घाय चर्पस आ सूर्य रोहयद्दिवि । वि गोभरदिँमैरयत् ॥३॥
इन्नो दीर्घाय। इन्द्रः। मनुष्याणां चिराय । दर्शनाय। दिवि। सूर्यम्। आरोहयत्। तेजोभिश्च। विविधं वर्षार्थम्। मेघम् । प्रेरयति।
इन्द्र वाजेषु नोव सहस्रप्रधनेषु च । उग्र उग्राभिरूतिभिः ॥४॥
इन्द्र वाजेषु। इन्द्र ! । क्षुद्रेषु सङ्गामेषु। अस्मान्। रक्ष। महत्सु । च। उद्गुणः। उद्गुणैः। पालनैः। अस्योत्तरा भूयसे निर्वचनाय। इन्द्रं वयमिति ।
११
Skr.
१. यज्यन् P. P. adds पाथिवलो- हतवान् Skt.
कान् पृथिवीत्यन्तरिक्षनामेन्द्र महो वा गौः वज्रः............ वः मेघं रजसः स्वर्गादिति।
प्राणेभ्यः अपगमितवान् हतवान् वा। इन्द्रस्य वचनमात्रेण रथे युज्यमानयोः ...... ईर वधे। ...... गौः उदकं सुशिक्षितयोरित्यर्थः Sy.
वा। उदकहेतोः मेघं हन्ति हतवान् २. वजी S. ३. ०मयः D.
.....अथवा गोशब्द उदकवचनः । हेतो सर्वाभरणभूषितः Sy.
च तृतीया. . . . . .उदकार्थ मेघ हत
वान् Skt. ४. इन्द्रः। वज्रवान् । हिरण्मयसर्वशरीरः।। ___is omitted by P.
९. S. reads रक्ष च । महत्सु उग्र उद्गीर्ण ५. दीघकायः D.
उद्गुणैः ।
१०. प्रधनशब्दोऽत्र न संग्रामनाम उत्कृष्ट६. आप्रलयभाविने Skt.
वचनः। प्रकृष्टानि धनानि प्रधनानि ७. ०अरो० P.
निमित्तभूतानि येषां ते सहस्रप्रधना आरोपितवान्। Skt.
बह्वत्यन्तधना वेत्यर्थः Skt. ८. स च सूर्यो गोभिः स्वकीयरश्मिभिरदि । ११. शत्रुभिरप्रधृष्यः Sy.
पर्वतप्रमुखं सर्व जगद् व्यैरयत्।। ___ उग्रः अन्येन वाप्रसह्यः। क्रूर इत्यर्थः । विशेषेण दर्शनार्थ प्रेरितवान्। प्रका- ...... उप्राभिः अन्येना. शितवानित्यर्थः। अथवा इन्द्र एव प्रसह्याभिः Skt. गोभिर्जलनिमित्तभूतैरद्रि मेघं व्यरयत्।। १२. अप्रधृष्याभिः Sy. विशेषेण प्रेरितवान् Sy.
१३. Cf. note no. 5 on p. 21. गोशब्दोऽत्र वज्रवचनः. . . . . . वजे- इति is given as a variani यैरयत् प्राणेभ्यो विगमितवान् | by S.
For Private and Personal Use Only