________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.7.7.]
[ १.१.१४.२. इन्द्रं वयं महाधन इन्द्रम हवामहे । युज वृत्रेषू वजिर्णम् ॥५॥
इन्द्रम् । वयम् । महति संग्रामे । हवामहे । इन्द्रम्। अल्पे च। सहायम्। उपद्रवेषु । आयुधवन्तम्। स नो वृषन्नमुं चरुं सत्रादावनपा वृधि । अस्मभ्यमप्रतिष्कुतः ॥६॥
स नः। सः। नः। वर्षितः। अमुम्। मेघम्। महतो दातः !। तेजोभिरपावृधि । शत्रुभिरप्रतिशब्दितोऽप्रतिकृतो वा। नोऽस्मभ्यमित्यनयोः पूरणमेकम्। तु तुजे य उत्तरे स्तोमा इन्द्रस्य वृत्रिणः । न विन्धे अस्य सुष्टुतिम् ॥७॥
तुजेतु । दाने दान। . उत्तरोत्तरम्। ऋषय एनं स्तुवन्ति । तेषु स्तोमेषु। नं। अस्याहम्। दानानुगुणां सुष्टुतिम् । विन्दामि।'
१४
१. प्रभूतधननिमित्तम् Sy.
१०. दाहे दाहे D. २. अत्पे P.
तस्मिंस्तस्मिन् फलदातरि देवान्तरे Sy. ___ स्वल्पेऽपि धने निमित्तभूते सति । Sy. तुञ्ज इति न यज्ञनाम। किन्तहि ? ३. सहकारिणं समाहितं वा Sy.
तुञ्जतेनिकर्मणस्तुञ्जो दानम्। .... ४. शत्रुषु धनलाभविरोधिषु प्राप्तेषु त- | वृष्टेर्धनानां वा Skt. निवारणाय वज्रोपेतम् Sy.
पाय वज्रपितम् sy.. | ११. उत्कृष्टाः Sy. संग्रामव्यतिरिक्तेष्वपि च शत्रुषु Skt..
पूर्वेभ्यः प्रकृष्टतमा मदीयाः स्तोमाःSkt. ५. न इति तादर्थ्य चतुर्थीयं वृषन्नित्यनेन
| १२. एवं S. ____ सम्बध्यते। अस्मदर्थ Skt. ६. वर्षितारम् S.
१३. तैः स्तोमैः सर्वैरपि Sy. ७. उहतो P. सत्रा इति सत्यनाम सतत- | १४. ०हन्नानु. D. पर्यायो वा। सत्यसततयोतिः। Skt.
तैरपि न विन्धे .... • अहमस्येन्द्रस्य. ८. ०रपावृ. P.
.... स्तुतिम् अशेषगुणप्रकाशनरूपां ९. शत्रुरप्र० P.
तैरपि नाशेषानिन्द्रगुणान् प्रकाशयितुं तथैवास्मभ्यं....प्रतिशब्दरहितः। यद्यत्
शक्नोमीत्यर्थः । अथवा. . . . . . विन्ध अस्माभिर्याच्यते तत्र सर्वत्र नेति प्रति
इति स्पर्शनार्थो वा। न विन्धे शब्दं नोच्चारयति Sy. स्कुञ आप्रवणे। न स्पृशामि Skt. आप्रवणमागमनं प्रवतेर्गत्यर्थत्वादन्येना- । १५. तुञ्जस्तुञ्जतेर्दानकर्मणः। दाने दाने य प्रतिगतः अप्रतिष्कुतः। युद्धेऽभियुञ्जानः उत्तरे स्तोमा इन्द्रस्य वज्रिणो नास्य तैविअन्येनाप्रत्यभियुक्तपूर्व इत्यर्थः Skt. | दामि समाप्ति स्तुतेः। N. 6. 17, 18. अप्रतिष्कुतः। अप्रतिस्कृतः। अप्रति- | १६. Madhava does not paraphस्खलितो वा। N. 6. 16
rase the clause इन्द्रस्य वज्रिणः।
For Private and Personal Use Only