SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.7.7.] [ १.१.१४.२. इन्द्रं वयं महाधन इन्द्रम हवामहे । युज वृत्रेषू वजिर्णम् ॥५॥ इन्द्रम् । वयम् । महति संग्रामे । हवामहे । इन्द्रम्। अल्पे च। सहायम्। उपद्रवेषु । आयुधवन्तम्। स नो वृषन्नमुं चरुं सत्रादावनपा वृधि । अस्मभ्यमप्रतिष्कुतः ॥६॥ स नः। सः। नः। वर्षितः। अमुम्। मेघम्। महतो दातः !। तेजोभिरपावृधि । शत्रुभिरप्रतिशब्दितोऽप्रतिकृतो वा। नोऽस्मभ्यमित्यनयोः पूरणमेकम्। तु तुजे य उत्तरे स्तोमा इन्द्रस्य वृत्रिणः । न विन्धे अस्य सुष्टुतिम् ॥७॥ तुजेतु । दाने दान। . उत्तरोत्तरम्। ऋषय एनं स्तुवन्ति । तेषु स्तोमेषु। नं। अस्याहम्। दानानुगुणां सुष्टुतिम् । विन्दामि।' १४ १. प्रभूतधननिमित्तम् Sy. १०. दाहे दाहे D. २. अत्पे P. तस्मिंस्तस्मिन् फलदातरि देवान्तरे Sy. ___ स्वल्पेऽपि धने निमित्तभूते सति । Sy. तुञ्ज इति न यज्ञनाम। किन्तहि ? ३. सहकारिणं समाहितं वा Sy. तुञ्जतेनिकर्मणस्तुञ्जो दानम्। .... ४. शत्रुषु धनलाभविरोधिषु प्राप्तेषु त- | वृष्टेर्धनानां वा Skt. निवारणाय वज्रोपेतम् Sy. पाय वज्रपितम् sy.. | ११. उत्कृष्टाः Sy. संग्रामव्यतिरिक्तेष्वपि च शत्रुषु Skt.. पूर्वेभ्यः प्रकृष्टतमा मदीयाः स्तोमाःSkt. ५. न इति तादर्थ्य चतुर्थीयं वृषन्नित्यनेन | १२. एवं S. ____ सम्बध्यते। अस्मदर्थ Skt. ६. वर्षितारम् S. १३. तैः स्तोमैः सर्वैरपि Sy. ७. उहतो P. सत्रा इति सत्यनाम सतत- | १४. ०हन्नानु. D. पर्यायो वा। सत्यसततयोतिः। Skt. तैरपि न विन्धे .... • अहमस्येन्द्रस्य. ८. ०रपावृ. P. .... स्तुतिम् अशेषगुणप्रकाशनरूपां ९. शत्रुरप्र० P. तैरपि नाशेषानिन्द्रगुणान् प्रकाशयितुं तथैवास्मभ्यं....प्रतिशब्दरहितः। यद्यत् शक्नोमीत्यर्थः । अथवा. . . . . . विन्ध अस्माभिर्याच्यते तत्र सर्वत्र नेति प्रति इति स्पर्शनार्थो वा। न विन्धे शब्दं नोच्चारयति Sy. स्कुञ आप्रवणे। न स्पृशामि Skt. आप्रवणमागमनं प्रवतेर्गत्यर्थत्वादन्येना- । १५. तुञ्जस्तुञ्जतेर्दानकर्मणः। दाने दाने य प्रतिगतः अप्रतिष्कुतः। युद्धेऽभियुञ्जानः उत्तरे स्तोमा इन्द्रस्य वज्रिणो नास्य तैविअन्येनाप्रत्यभियुक्तपूर्व इत्यर्थः Skt. | दामि समाप्ति स्तुतेः। N. 6. 17, 18. अप्रतिष्कुतः। अप्रतिस्कृतः। अप्रति- | १६. Madhava does not paraphस्खलितो वा। N. 6. 16 rase the clause इन्द्रस्य वज्रिणः। For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy