________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.१.१५.१. ]
[ I.8.1. वृषा युथेव वसंगः कृष्टीरिय॒त्योज॑सा । ईशानो अप्रैतिष्कुतः ॥८॥ ___ वृषा यूथेव। वर्षिता। गोयूथानीव। वननीयगमन ऋषभ इन्द्रो वीरः। युयुत्सून् मनुष्यान् । बलेन। अभिगच्छति। सर्वस्येशानः। अप्रतिकृतः। य एकवर्षीनां वसूनामिरज्यति । इन्द्रः पञ्च क्षितीनाम् ॥६॥
य एकः। इन्द्रः। मनुष्याणाम्। पञ्चानां क्षितीनां निवसतां गन्धर्वाः पितरो देवा असुरा रक्षांसीति पञ्चत्वम् । तेषां प्रदेयानां धनानाम् । ईष्टे। पूर्वस्यामृचि वाक्यपरिसमाप्तिः ।
इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः । अस्माकमस्तु केवलः ॥१०॥
इन्द्रं वः। व इति पञ्चमी। वः। जनेभ्यः। सर्वेभ्य एव वयम् । इन्द्रम् । हवामहे । सोऽस्माकम्। अस्तु। असाधारणः।
I.8.
एन्द्र सानसिं रयिं सृजित्वानं सदासहम् । वर्षिष्ठमूतये भर ॥१॥
एन्द्र सानसि रयिम्। आहर । इन्द्र ! | भजनीयम् । रयिम्। जयशीलपुरुषयुक्तम् । सदा शत्रूणामभिभवितारम्। वृद्धतमम्। रक्षणायास्मभ्यम् ।
१. कामानां वर्षिता Sy.
असुरा रक्षांसीत्येके। चत्वारो वर्णा २. ०थानिव P.
निषादः पञ्चम इत्यौपमन्यवः। ३. गमनं P. D.
| ११. स इन्द्र एषामीष्टे Skr. वननीयगतिवृषभो गोयूथानि यथा | १२. वाक्यस्य समाप्तिः S. प्राप्नोति तद्वत् Sy. वंसगो वृषभ | १३. युष्मदर्थ हवामहे Sy. व इति उच्यते। वननीयगमनत्वात्। स यथा | तादयें चतुर्थी । यजमानप्रतिनिर्देशश्च । गोयूथानि प्रति तद्वत्. Skt.
हे यजमानाः! इन्द्रं युष्मदर्थम् Skt. ४. इन्द्र P. ५. बलेभि० P. | १४. षष्ठ्यर्थे प्रथमषा। अस्माकं केवला६. प्रतिशब्दरहितः। याच्यमानं न परि- नामस्तु। अन्येषां मा भूत्। कः? हरतीत्यर्थः Sy..
सामर्थ्यात् स्तुत्यो यष्टव्यश्च Skt. अप्रत्यागतो युद्धे नियुञ्जानः। अन्ये- १५. Ms. D. puts the figure ॥७॥
नाप्रत्यभियुक्तपूर्व इत्यर्थः Skt. here to indicate the end of ७. S. adds यः before इन्द्रः
the seventh hymn. No such ८. निषादपञ्चमानां क्षितीनां निवासा- number is given in P. ___ हाणां वर्णानामनुग्रहीतेति शेषः Sy. | १६. आनय। देहीत्यर्थः Skt.. ९. देवाः D.
| १७. सहभूतानामपि शत्रूणां जेतारम् Skt. १०. Cf. N. 3. 8. गन्धर्वाः पितरो देवा । १८. तर्पणाय Skt.
For Private and Personal Use Only