________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.8.J. ]
. [ १.१.१५.३. नि येन मुष्टिहत्यया नि कुत्रा रुणामहै । त्योतासो न्यर्वता ॥२॥
कीदृशमित्याह-नि येनेति । येन धनेन । मुष्टिहननेन दारिद्रयाणि । वयं निरुन्धमः । पदान्तरे पुननिः प्रयुज्यते। त्वया रक्षिताः। शत्रूश्च येन। निरुणधामहै। तमाहरेति । अस्योत्तरा भूयसे निर्वचनाय। इन्द्र त्वोतास इति ।
इन्द्र त्वोतास आ वयं वजं घना देदीमहि । जयेम सं युधि स्पृधः ॥३॥
इन्द्र ! । त्वया रक्षिताः। वयम्। हन्तु। आयुधम्। आददीमहि। संजयेम । युद्ध। स्पर्द्धयितन् शत्रूनिति।
१. हन्तिर्गत्यर्थः। मुष्टः गमनेन उपांशु- wealth was counted in परादानेनेत्यर्थः Skr.
heads of cattle, cows and २. दारिद्राणि D.
horses would be regarded as वृत्रा-शत्रून् Sy.
wealth. In my opinion, the
commentator paraphrases ३. निरुध्मः P. D.
अर्वता by धनेन। Skanda अपकतुं प्रवृत्तान् निवारयामः Skr.
explains waiat in the followBoth Mss. read निरुध्मः but
ing manner अश्वनामतत्... it is grammatically wrong.
.... अर्वता अश्वसंसक्तेन। अथवा The correct form from the
अर्वतेर्गतिकर्मण एतद् रूपम्। आत्मनि point of view of grammar is
गतेन स्वायत्तेनेत्यर्थः निरन्ध्मः ।
६. नि इत्युपसर्गश्रुतेः योग्यक्रियापदा४. ०रेषु. . . . नर्निः P.
ध्याहारः। नियतेन येन धनेन । अथवा ५. येनाश्ववता S.
न्युपसर्गाभ्यासात् तत्सम्बन्धिनो अश्ववता read by S. is pro- 'रुणधामहै' इत्याख्यातस्याभ्यासः। .. bably the paraphrase of
..... ........ सुष्ठु निवारयाम अर्वता. If so, it is wrong. इत्यर्थः Skr.. अर्वता is inst. sing. of अर्वन् and
७. शत्रुप्रहरणायात्यन्तदृढम् Sy. would mean ada. Evidently
घनं सुवीरं हन्तारं वा शत्रूणाम् Skr. the commentator analyses
८. आदधीमहि P. अर्वता as अर् + वत् and construes the form as inst.
९. संजेम P. sing. But अर् does not | १०. अथवा स्पृध इति संग्रामनाम तं करोति
mean अश्व. My mss. do not ___ स्पृधयति . . . . . स्पृधः संग्रामकारिण read अश्ववता. But as | इत्यर्थः Skt.
For Private and Personal Use Only