________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Acharya Shri ka
[ I.8.6.
१.१.१६.१. ] वयं शूरेमिरस्तुमिरिन्द्र त्वया युजा वयम् । सासघाम पृतन्यतः ॥४॥
वयं शूरेभिः। वयम्। शूरैः। आयुधानां क्षेप्तृभिः । त्वया च। सहायेम। अभिभवेम। सङग्रामं कर्तुमिच्छतः। पुनर्वयमिति पूरणम्। महाँ इन्द्रः परश्च नु महित्वमस्तु वज्रिणे' । द्यौर्न प्रथिना शवः ॥५॥
महाँ इन्द्रः। महनीयः। इन्द्रः। तारकश्च शत्रूणाम् । तस्मै। सदा। महिस्वम्। अस्त्विति स्वयञ्चाशास्ते। द्यौः। इव। विस्तीर्णतया। बलमस्य भवति।' समोहे वा य आर्शत नरस्तोकस्य सनितौ । विप्रासो वा धियायवः ॥६॥
समोहे वा। सङग्रामजिगीषया य एनं युद्धे। आप्नुवन्ति। मनुष्याः। अपत्यस्य । वा। भजनार्थम्। ये वा प्राज्ञाः। कर्मकामाः। उत्तरत्र संबन्धः।
१११२१
१
॥
१. वयं सहयोगलक्षणतृतीयार्थे व्यत्ययेन | १४. गीर्ष० P.
प्रथमैषा पृतन्यत इत्यनेन संबध्यते Skr. | १५. ये संग्रामेषु च ... व्याप्नुबन्ति। कं प्रक२. अस्तृभिः-स्तृणातिः सामर्थ्याद् हिंसार्थः । रणादिन्द्रम् । केन सामर्थ्यात्स्तुतिभिः। ___ अहिंसितः Skt.
इन स्तुवन्तीत्यर्थः Skr. ३. सासहवाम-अत्यथं पुनः पुनर्वाभिभ- | १६. भाज. D. वेम Skt.
Skanda explains it as ४, महा P. महं D.
सम्भक्तौ लाभे। सनितौ वा लाभे वा ५. महनीयः P. महान् शरीरेण प्रौढः Sy. | Sy. ___ महान् शरीरेण Skt.
१७. प्रज्ञां P. ६. कारकश्च D.
१८. प्रज्ञाकामाः Sy. परश्च गुणैरुत्कृष्टोऽपि Sy.
कर्म रेभिर्वयं शूरैरायुधानां कामाः P. परश्च उत्कृष्टश्च सर्वतो गुणैः Skt. Skanda explains it as प्रज्ञा1. There is no corresponding कामाः। धीः is a synonym of
word for an in the Vedic action, see Ngh 2. I. stanza.
वा धियायवः। वाशब्दः परस्ताद ८. किंच Sy.
द्रष्टव्यः। धियायवो वा प्रज्ञाकामाIt appears to be the meaning श्चेत्यर्थः। किं तेषामिति साकाअक्षof नु. Skanda interprets नु त्वाद वाक्यस्य निराकाक्षीकरणायं as an expletive.
ते यथास्वमभिलषितं लभन्त इति ९. अस्ति D.
वाक्यशेषः। अथवा समोहे वा १०. Skanda explains it as (वयं) य इत्यत्रव यच्छ्तेर्योग्यार्थक्रियाइन्द्रायाशास्महे
घ्याहारस्तच्छब्दाध्याहारश्च । संग्रामे ये ११. बलं सेनालक्षणम्। यथा चौविस्तीर्णा
इन्द्रं स्तुवन्ति ते आशत व्याप्नुवन्ति तबद् विस्तीर्णमित्यर्थः Skt.
मनुष्याः । किं सामर्थ्याद् ? यज्ञम् । कुत्र १२. म भवति । P.
तोकस्य सनितौ विप्राः धियायवश्च प्रज्ञा83. Mādhava ignores afora i कामाश्च Skr.
For Private and Personal Use Only