SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८ I.8.8. ] [ १.१.१६.३. यः कुक्षिः सोमपातमः समुद्रइव पिन्वते । उर्वीरापो न काकुदः ॥७॥ यः कुभिः। तेभ्यः सर्वेभ्यस्तांस्तान् कामान् । यः। अस्य कुक्षिः। अतिशयेन सोमस्य पाता। समुद्र इव सदाक्षीणः। उद्गमयति स कुक्षिः। बहूनि । उदकानि पिबन् । तालु। इव भवति तद्धि निष्ठीवनेऽपि न शुष्यतीति। एवा ह्यस्य सूनृता विरप्शी गोमती मही । पक्का शाखा न दाशुषे ॥८॥ एवा हास्य। एवम्। हि। अस्य। वाक्। विविधरवणा। पशुमती। महती। पक्वफलशाखा। इव। यजमानाय भवति । १. The whole phrase seems an attribute of waters. ____to be quite irrelevant. ६. V.M. does not seem to २. पातमः S. ३. समुद्रा D. understand the correct समुद्र इव वर्धते Sy. यच्छब्द- meaning of the third verse. श्रुतेस्तच्छब्दोऽध्याहार्यः। स समुद्र इव The stanza is explained पिन्वते। पिन्विरिह सेचने कर्मणि चायं by skanda in the following व्यत्ययेन। यथा नदीभिः समुद्रस्तद्वत् manner:-य इन्द्रस्य . . . . कुक्षिः पिन्वते सिच्यतेऽस्माभिः Skr." . . . . . . अतिशयेन सोमानां पाता बन्युद० P. . . . . स समुद्र इव पिन्वते.... यथा तृतीयार्थे चात्र प्रथमा। बहीभिरद्भिरिव नदीभिः समुद्रस्तद्वत् पिन्वते सिच्यते. च। काकुदः काकुवं तालु इत्याचक्षते। ऽस्माभिः ..... बह्वीभिरद्भिरिव च व्यत्ययेन चात्र पुंल्लिङ्गता। यथा काकुदः।.... यथा तृषितस्य कस्यचिद् तृषितस्य कस्यचित् बह्वीभिरद्भिस्ताल बह्वीभिरद्धिस्तालु सिच्यते तद्वच्चेत्यर्थः । सिच्यते तद्वत् चत्यर्थः। केचित्तु वारुणं ७. हिशब्दस्तु पदपूरणः Skr. काकुदमत्र उपमानमित्याहुः। तद्धि ८. धेनुः सूनृतात्रोच्यते Skt. अतिशयेन बहीभिरदभिः सिच्यते। अस्येन्द्रस्य सूनृता सर्वकामधुक् । इन्द्रस्य वरुणस्य अपामधिदैवतत्वात् Skr. स्वभूता धेनुः सूनृता अत्रोच्यते ... ५. काकुदो मुखसम्बन्धिन्य उर्बिय अथवा सूनृता गजितलक्षणा वाक् । आपो न जलानीव। जिह्वासम्बद्धमा- गोमती माध्यमिका आपोऽत्र गाव स्योदकं यथा कदाचिदपि न शुष्यति उच्यन्ते। ......यथा तद्वती। सा तथेन्द्रस्य, कुक्षिः सोमपूरितो न चपक्वा इव शाखा क्षरति। किं सामः शुष्यतीत्यर्थः Sy. ात् पयो दधते Skr. in the sense of comparison ९. ०रपणा S. is used immediately after १०. पयोऽत्र गोशब्देनोच्यते. . . . . . पय that which it compares, see स्वती Skt. N. I. 4. It cannot therefore | ११. पकः फल • P. be construed with काकूदः।। यथा पक्वा शाखा रसबिन्दं क्षरति It can be construed with किम् ? सामर्थ्यात् पयः सर्वकामान् 3779: only and it can only पयस्वती हि सा सर्वकामधुक् । कसं mean 'like waters.' उर्वीः is क्षरति? दाशुषे Skt. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy