________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३९
१.१.१७.१. ]
[ I.9.1.
ए॒वा हि ते॒ विभृ॑तय ऊ॒तय॑ इन्द्र॒ माव॑ते । स॒द्यश्चि॒त्सन्ति॑ दा॒शुषे॑ ॥६॥
Acharya Shri Kailassagarsuri Gyanmandir
एवा हि ते। एवम्। हि। ते । विभूतयः । रक्षणानि च । मत्सदृशाय। यजमानाय। तदानीम् । एव । भवन्ति ।
३
ए॒वा ह्य॑स्य॒ काम्या॒ स्तोम॑ उ॒क्थं च॒ शंस्या॑ । इन्द्रा॑य॒ सोम॑पीतये ॥१०॥
एवा ह्यस्य । यथाहमस्याशंसिषमेवम् । अस्य। कमनीये। स्तोत्रशस्त्रे। शंसनीये। सोमपानार्थम् । इन्द्राय । विरम्याभिधानात् षष्ठीचतुर्थ्यां सङ्गच्छेते । अर्थाभेदादित्यपरमिति ।
C
I.9.
इन्द्रेह मत्स्य॒न्ध॑सो॒ विश्वे॑भिः सोम॒पव॑भिः । म॒हाँ अ॑भि॒ष्टिरोज॑सा ॥१॥
इन्द्रेहि। इन्द्र ! । आगच्छ। माद्य च । अन्तेन । विश्वैः । सोमलतापर्वभिरभिषुतेन । महान् । बलेन। शत्रूणामभ्येषणशीलः ।
१२
१. हि इति पवपूरणः Skr.
२. यवैव मत्सदृशो यजमानः स्वार्थायार्थयते तदैव तदर्था भवन्ति । माशब्दोऽत्र माछन्दः प्रमाछन्दः (तै. सं. ३४.७.१.) इति छन्दः शब्दसामानाधिकरण्यात् छन्दोविशेषवचनः । तद्वान् । मत्सदृशो वा । . . . मावते दाशुषे इति च उभयत्र ताद चतुर्थी । छन्दोविशेषवतो मत्सदृशस्य वा यजमानस्य अर्थाय Skr. ३. Madhava ignores the word इन्द्र ।
४. यथा महस्य शं० P. D.
यथा मह्यस्य शंo S. The Ms. क of S. reads यथाहमस्यामशंसिषम् but अस्यां is not quite proper. The correct reading is अस्य. I have adopted the amended reading of क. ५. कामयितव्ये Sy. ६. सोमाप्त्युत्तरकालं कथमयमिन्द्रः सोमं
पिबेत् इत्येवमर्थमित्यर्थः Skr. ७. ०परिमति P. D.
८. Ms. D. puts the figure ni here to indicate the end of the eighth hymn. No such number is given in P. ९. इन्द्रा य गच्छ P.
१०. मन्दस्व तृप्य Skt. तृप्यस्व Sk. ११. सोमरसरूपैरन्धसः - अन्धोभिः - अन्नैः ।
व्यत्ययेन ( ' अन्धस' इत्यत्र ) तृतीयाबहुवचनं कर्तव्यम् Sy. Skanda gives an alternative meaning: अथवा सोममयानि पर्वाणि येषां ते सोमपर्वाणो देवाः. सोमाहाराश्च देवाः ... . तृप्य सोमलक्षणेनान्नेन सर्वैः सोमाहारैर्देवैः सहेत्यर्थः । Skt.
१२. ०शीलं P. D. • मभिभवनशील: S. Skanda explains affe: also as अभियष्टव्यो वा ।
For Private and Personal Use Only