________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.9.4 ]
[ १.१.१७.४. एमेनं सृजता सुते मन्दिमिन्द्राय मन्दिने । चर्कि विश्वानि चक्रये ॥२॥ ___ एमेनम्। आसृजत। एनं सोमम् । सुते। ईमिति पदपूरणम् । तर्पयितारम् । इन्द्राय । तर्पयित्रे। विश्वस्य कर्मणः कर्तारम्। विश्वानि कर्माणि। चक्रये “न लोकाव्यय" इति प्रतिषिद्धा षष्ठी।
मत्सा सुशिप्र मन्दिभिः स्तोमेभिर्विश्वचर्षणे । सचेषु सर्वनेष्वा ॥३॥
मत्स्वा सुशिप्रा मन्दस्व। सुनो !। मादयितृभिः। स्तोमैः। सर्वस्य द्रष्टः! । सहास्माभिः । एषु । सवनेषु । आकारः सप्तम्यर्थ स्फुटीकरोति । असृग्रमिन्द्र ते गिरः प्रति त्वामुर्दहासत । अजोषा वृषभं पतिम् ॥४॥
असृप्रमिन्द्र। असृजम्। इन्द्र ! । ते। स्तुतीः। सृष्टाश्च तास्त्वाम् । प्रत्युदगच्छन् । त्वञ्च सेवितवानसि। स्तुतीनां वर्षितारं माम्। स्तोमानामीश्वरम्।
१. आसृजतैनं सुते। N. I. I0. | १३. देवैरन्यैः सह आगच्छेति शेषः Sy. २. पाद० P. पद is omitted by S. | मरुद्भिः Skt. ३. हर्षयुक्ताय Sy. तर्पयितव्याय वा Skt. | १४. सवनमिति यज्ञनाम। एतेषु यज्ञेषु प्रातः४. कर्तारः S. साधुकरणशीलम् Sy. | सवनमाध्यंदिनतृतीयसवनेषु वा Sk. ___स्वकार्यकरणशीलम् Skt.
१५. आकारः पदपूरणः Sk. ५. च ये D. सर्ववृष्ट्यादिकर्मकरण- १६. असृग्रम् P. १७. स्तुतिः P. शीलाय Skt.
१८. प्रत्युद्गच्छ (तु? न्तु) S. ६. ०प्याय P. पा. 2. 3. 69. Skanda's explanation of उद. ७. षष्ठी प्रतिषिद्धा S.
हासत is the following :८. मथ् स्वाशिप्ता D.
ओहाङ् गतौ। स्वयंवस्थितं त्वां ९. मोदस्व स्तूयस्व वेत्यर्थः Skt.
प्रतीतो लोकादूध्वं गताः। १०. सु (वा? ह) नो s.
१९. कामानां वर्षितारं त्वाम् Sy. शोभनहनो! शोभननासिक! वा Sy. | २०. सोमस्य पातारं यजमानस्य पाल सुहनो सुनस वा Skt.
यितारं वा Sy. ११. स्तावकर्वा Sk.
Skanda construes वृषभं पतिम १२. दृष्टः P. D.
as epithets of त्वाम् i. e.. सर्वमनुष्ययुक्त! सर्वैर्यजमानः पूज्य Indra: कीदृशं त्वामुदहासत, वृषभ इत्यर्थः। Sy.
वर्षितारं पति स्वामिनं सर्वस्य।
For Private and Personal Use Only