________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.१.१८.२ ]
[ I.9.7. सं चोदय चित्रमर्वाग्राध इन्द्र वरेण्यम् । असदितै विभु प्रक्षु ॥५॥
सं चोदय। सह। प्रेरय। पूजनीयम्। धनम्। अस्मदभिमुखम्। इन्द्र ! । वरणीयम् । अस्ति। हि। ते। विभु च। प्रभु च धनम् ।
११
अस्मान्त्सु तत्र चोदयेन्द्र राये रमखतः । तुर्विद्युम्न यशस्वतः ॥६॥
अस्मान्त्सु। अस्मान् । सुष्छु। तत्र। चोदय यत्र धनं लभ्यते। इन्द्र !। धनार्थम् । वेगवतः स्तुतिप्रवृत्तानपिा युद्धोद्युक्तान्। बह्वन! । हविष्मतः। सं गोमंदिन्द्र वाजवदस्मे पृषु श्रवो बृहत् । विश्वायुर्धेबक्षितम् ॥७॥
सं गोमत्। गोमत् । बलवच्च । अस्मासु। विस्तीर्णम्। परिबृद्दल उच्छ्रितम् । अन्नम्। धेहि। सर्वान्नस्त्वम् । अक्षीणम्।
१. सम्यक् Sy.
१३..प्रभूतेनान्नेनोपेतम् Sy. २. चित्रं मणिमुक्ताविरूपेण बहुविधम् वाजवद् अन्नेन च सहितम् Sk. ___Sy.
१४. अस्मभ्यं सम्यक् प्रयच्छ Sy. ३. अस्मभ्यमभिमुखम् P.
१५. परिबर्टी P. D. ४. परोणियम् P. अत्यन्तोत्कृष्टम् Sk. परिबृह (न्तम्? द्) S. ५. एव Sy. इच्छब्दोऽपि यस्मादर्थे Sk.
बृहत् महत् सारवत् Sk. ६. Skanda explains विभु प्रभु as | १६. धनम्। Sy. विभूतं च प्रभूतं च धनम् । यावता | श्रवः-धननामतत्-धनम् Skt. कार्य साध्यते तद् ।
१७. समित्युपसर्गो धेहीत्याख्यातेन सम्बन्ध७. अस्मत्सु P. अस्मास्सु D. अस्मान् S.
यितव्यः.... संधेहि सम्यग्देहि Sk. ८. उद्योंगवतः Sy. रभस्वतः क्षिप्र
१८. सर्वायुः S. मित्यर्थः Sk. ९. Omitted by S.
कृत्स्नायुष्यकारणम् Sy. .१०. प्रभूतधन ! Sy. घुम्नं धनं वा यशो
विश्वायु:-आयुर्जीवितम्, तेन च सर्वेण वा अन्नं वा। बहुधन ! बहुयशः!
सहितम् Sk. बह्वन्न! वा Sk.
| १९. अक्षिण च P. ११. कीतिमतः Sy. यश इत्यन्ननाम । हवि
अक्षितम् अहिंसितं केनचिदपि हिसितुलक्षणेनान्नेनान्नवतो यष्ट्रनित्यर्थः Sk. मशक्यम् Skt. १२. गावो यस्मिन् सन्ति तत् गोमत्। | २०. Madhava does not paraगोभिः सहितम् Sk.
phrase the words सम् and इन्द्र ।
For Private and Personal Use Only