SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.9.10 1 [ १.१.१८.५. अस्मे धेहि श्रवो बृहद्युम्नं सहस्रसातमम् । इन्द्र तारथिनीरिषः ॥८॥ अस्मे घेहि। अस्मासु। धेहि । बृहत् । अन्नम् । द्योतमानम्। अनेकपुरुषसंभक्तृ । दत्तानि च तानि। अन्नानि कुरु। रथयुक्तानि । वसोरिन्द्रं वसुपतिं गीर्भिर्गुणन्त ऋग्मियम् । होम गन्तारमृतये ॥६॥ वसोरिन्द्रम् । वसोः । वसुपतिम् । इन्द्रम् । स्तुतिभिः। स्तुवन्तः । ऋगर्हम् । आह्वयामो वयम्। गन्तारम्। रक्षणाय। सुतेसुते न्योकसे बृहद्धृहत एदरिः । इन्द्राय शुषमर्चति ॥१०॥ . सुतेसुते। सर्वेषु सुतेषु। न्योकस आत्मीयगृहबुद्धिं कुर्वते । महत्। बलम् । महते । इन्द्राय। एव। स्तोमानां प्रेरयिता स्तोता। वदति। १. अस्मासु धेहि omitted by P. एतन्नियतं यस्य सोम एव नान्यत् स ___ अस्मभ्यं प्रयच्छ Sy. न्योकः.....षष्ठ्यर्थे चतुर्थी। न्योकसो २. महतीं कीर्तिम् Sy. नियतसोमाख्यस्थाननिवासस्य Skt. श्रवोऽत्र कीतिरुच्यते। कीर्ति मह- १२. नियतस्थानाय Sy. तीम् Sk. १३. प्रौढम् Sy. १४. प्रौढाय। Sy. ३. धनम् Sy. महतः शरीरेण वीर्येण वा Sk. द्युम्नं धननामात्र । घुम्नं धनं च Sk. | १५. इन्द्रस्य Skr. ४. ०संभक्तदत्तानि S. १६. आ इदिति पदपूरणौ Skt. ___ अतिशयेन सहस्रसंख्यादानोपेतम् Sy. / १७. प्रेरिता P. यजमानः Sy. अरिः ईश्वरः। 4. Omitted by S. स्तुत्युच्चारणे समर्थ इत्यर्थः Skt. ६. धनस्यार्थाय Skt. | १८. स्तौति Sy., Skt. ७. अथवा वसोरिति वसुपतीत्येतदपेक्ष- स्तोता आत्मानमेव परोक्षरूपेण प्रथम यैव। वसुपतिशब्दस्तु यद्यपि वसूनां पुरुषेण प्रतिनिर्दिशति । अहं स्तोमीपतिः वसुपतिरित्येवं व्युत्पद्यते तथा- त्यर्थः। अथवा न्योकसे बृहते इन्द्राय प्यत्र स्वामिनमाह।. . . . . .वसोः इति स्वार्थे एव तादर्थ्य चतुर्थी । सुतेवसुपति धनस्य स्वामिनमिन्द्रम् आह्व- सुते इत्यनेन च संबध्यते । इन्द्रार्थ याम। ऊतये पालनाय आत्मनः Sk. मभिषुते सोमे महत बलं स्तौति ।। ८. ऋहम् P. ऋचां मातारम् Sy. | कस्य. . . .. . इन्द्रस्य Skr. स्तुतियोग्यमित्यर्थः Skt. १९. Madhava does not paraऋच स्तुतौ। अर्चना ऋक्. . . . . . phrase the word 34 ...तद्वन्तम् । स्तुतियोग्यमित्यर्थः Sk. Ms. D. puts the figure 11811 ९. ऊतये सोमेन तर्पणाय Skt. here to indicate the end १०. इन्द्रार्थमभिषुते तत्तत्सोमे Sy.. of the ninth hymn. No such ११. न्योकसे ओको नियतवासस्थानम्।। number is given in P. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy