SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.१.१६.३. ] [ I.10.30 ___ I. 10 गायन्ति त्वा गायत्रिणोऽन्त्यर्कमर्किणः । ब्रह्माणस्त्वा शतक्रत उद्वंशमिव येमिरे ॥१॥ गायन्ति त्वा। गायन्ति। त्वाम् । उद्गातारः। अर्चन्ति। अर्चनीयम् । होतारः। इत्थमुभये ब्राह्मणाः। त्वाम्। शतक्रतो!। वंशमिव बहुभिः स्तोत्रशस्त्रैः। उद्यच्छन्ति। यत्सानोः सानुमाहिद्भूर्यस्पष्ट कव॑म् । तदिन्द्रो अर्थ चेतति यूथेनं वृष्णिरेजति ॥२॥ यत्सानोः। यदार्थलिप्सुः स्तोता सन् मनुष्यः। गिरेः। गिरिम्। आरोहति। यदा वा भूरि। कृष्यादिकं कर्म। स्पृशति । तदानीम्। तस्याभिलषितमर्थम् । इन्द्रः। जानाति । ज्ञात्वा च वसुसमूहेन मरुद्गणेन वा सह । वर्षशीलः। तत्समीपमागच्छति। युक्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा । अथा न इन्द्र सोमपा गिरामुपेश्रुतिं चर ॥३॥ युवा हि। योजय। प्रशस्तकेशौ। अश्वौ। तरुणौ। मेदुरतया कक्ष्यायाः १. गायतिरर्चतिकर्मा। स्तुवन्ति Skr. १०. यदभ्रम् Sk. ११. यादा P. २. देवं त्वाम् Skr. १२. कत्वं कर्म। वृष्टिहि अभ्रनिरुद्धा। ३. मन्त्रोऽत्रार्क उच्यते तद्वन्तो होता- तदायत्तानि सर्वकर्माणि Skr. रोऽपि Skr. १३. स्पश बन्धने । शुद्धोऽपि च सोप४. ब्रह्मा एक ऋत्विक् । तत्पुरुषांस्तु ब्राह्म- सर्थे द्रष्टव्यः। प्रतिबध्नाति Skt. ___णाच्छंस्यादीन् अपेक्ष्येदं बहुवचनम् Skr. तानि बह प्रतिबध्नाति। तदवधार्थ५. त्वम् P. मिन्द्रो ज्ञात्वा मरुद्भिः सह वर्षिता ६. शतक्रतो! बहुकर्मन् ! बहुप्रज्ञ! वा। Skt. गच्छति Skr. ७. बाहुभिः P. १४. ०शील P. ८. उन्नति प्रापयन्ति Sy. उद्यच्छन्ति कामानां वर्षिता सन् Sy. उत्क्षिपन्ति उच्छयन्तीत्यर्थः Skt.. १५. कम्पते, स्वस्थानाद् यज्ञभूमिमागन्तुयथा कश्चिद् वंशमुद्यच्छेत् एवमुद्यच्छन्ति मुद्युक्ते इत्यर्थः Sy. उत्क्षिपन्ति उच्छ्यन्तीत्यर्थः। वीर्यवृद्धिश्च एजतिर्गतिकर्मायम् । वधार्थ गच्छति । उच्छ्योऽभिप्रेतः। स्तूयमाना देवता वीर्येण अथवा. . . . एजयति कम्पयति। उदवर्धन्ते। सर्वे ऋत्विजः स्वैः स्वः स्तो- कशोधनार्थ धूनयतीत्यर्थः Skt. त्रैस्त्वां स्तुवन्ति इति समस्तार्थः Skr. | १६. प्रशस्त omitted by M. ९. Cf. N. 5. 5. गायन्ति त्वा गायत्रिणः। स्कन्धप्रदेशे लम्बमानकेशयुक्तौ Sy. प्रार्चन्ति तेऽर्कमणिः । ब्रह्माणस्त्वा प्रलम्बकेसरौ Skt. शतक्रत उद्येमिरे वंशमिव । | १७. रेतस्सेचनसमथौं Skt. पy. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy