________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.ro..]
[ १.१.१६.५.
पूरयितारौ। अथ। अस्माकम् । इन्द्र ! । सोमस्य पातः!। स्तुतीनाम्। उपश्रवणम् ।
चर।
एहि स्तोमा अभि स्वरामि गृणीह्या रुव ।
ब्रह्म च नो वसो सचेन्द्र यज्ञं च वर्धय ॥४॥ एहि स्तोमान् । आगच्छ। स्तोमानस्मदीयान् । सशब्देन मुखेन पुनः पुनः प्रोत्साहय "ओथामो देव" इत्यभिगृणीहि। आप ? (च रुव) श्लोकम् अस्माकम् । इन्द्र ! स्तोत्रम् । च। सह। वर्धय। वासथितः
उक्थमिन्द्राय शंस्यं वर्धन- पुरुनिष्षिधे ।
शक्रो यथा सुतेषु णो रारणत्सख्येषु च ॥५॥ उक्थमिन्द्राय। उक्थम्। इन्द्राय। शंसनीयम्। बलस्य वर्धनम्। अनेकेषां
१. पुष्टाङ्गावित्यर्थः Sy.
८. आप श्लोकम् आरवोस्माकम् P. मांसपूर्णशरीरावित्यर्थः Skt.
अप श्लोकणूरवोस्माकम् D. आपः कक्ष्या रज्जुर्यया अश्वोरसि पर्याणं श्लोतं नु नोस्माकम् M. प्रतिगृणन्तबध्यते। तत्पूरयितारौ Skr.
मध्वर्यु शंसन्तं मां च नियुक्व । २. अब P. D.
अस्माकम् S. The text of S. ३. ०वणः P. ०श्रुति S.
is almost identical with the यत्रास्मदीयाः स्तुतीः शृणोषि तत्रा
commentary of Skanda. गच्छेत्यर्थः Skt.
९. अभिस्वृत्य च। अभिः प्रतौ। प्रतिगिरं ४. Madhava ignores हि।
कारय । अध्वपूणां शस्त्रं शब्दय Skr. ५. आख्यातबहुत्वे पूर्व पूर्व क्त्वार्थे प्रायो। १०. अन्नम् Sy. बहुत्र Skr.
| ११. अनुष्ठीयमानं कर्म Sy. ६. स्व गतावत्र, न शब्दोपतापयोः। १२. सह यज्ञं समापय। स्तुतिप्रज्ञयोहि
आगत्य अस्मत्स्तुतीरभिगच्छ। अथवा ___समाप्तिरेव वृद्धिः Skr. अस्मत्स्तुतीरेत्य अस्मान् अभिशब्दय। १३. वासयिकः M. वसुशब्दः प्रशस्यनाम। आगच्छत स्तोतारः। आगतोऽहम् । प्रशस्य। अथवा बस्विति धननाम .. स्तुत। किमतः परमाध्वे इति Skr. ..... धनवन् Skt. ७. ०देव० D. ओथमो देव० P. ओधा- धनवन्. . . . . . अथवा वसो वसिष्ठ मोर्दैव० M. ओथामो दैवेत्यभि० . SETET Skr. आश्वलायनश्रौतसूत्रे 5. 9. 4. । १४. Madhava ignores यझं and च ।
For Private and Personal Use Only