________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.6.7. ]
[ १.१.१२.२. वीळ चिदारुजत्लुभिर्गुहा चिदिन्द्र वह्निभिः । अविन्द उत्रिया अनु ॥५॥
वीळु चित् । दृढम्। अपि। पर्वतसान्वाभिमुख्येन भञ्जद्भिः। पर्वतस्य गुहायाम् । अपि। इन्द्र ! । त्वां वोढुभिर्मरुद्भिः। त्वं पणिभिरपहृता गाः। अन्वविन्दः। देवयन्तो यथा मतिमच्छो विदद्वसुं गिरः । महाम॑नूषत श्रुतम् ॥६॥
देवयन्तः। देवानिच्छन्तः। यथा। पूजनीयमिन्द्रम् । अभिष्टुवन्ति तथाऽभिष्टुवन्ति । विदद्वसु वेदयद्वसुम्। उदारम्। गिरः स्तोतारः। महान्तं मरुद्गणमिति । इन्द्रेण सं हि दृक्षसे संजग्मानो अविभ्युषा। मन्दू समानवर्चसा ॥७॥ इन्द्रेण । इन्द्रेण। हि। सन्दृश्यसे। सङ्गच्छमानः। अबिभ्युषा मरुद्गण ! तौ युवाम्
१. भज्ञवभिः P.. भञ्जवभिः D. १०. ०षुवति P. आरुजत्नुभिर्भञ्जद्भिः Sy.
तथाऽभिष्टुवन्ति is omitted by S. दुर्गमस्थानं भञ्जद्भिः Sy. | ११. स्वमहिमप्रख्यापकैर्धनैर्युक्तम् । आरुजत्नुभिः। रुजो भङ्ग। सहयोग- अच्छ, निपातोऽयमाप्तुमित्यस्यार्थे । लक्षणा चेयं तृतीया भञ्जद्धि- आप्तुम् . . . . . . विन्दतेाभार्थस्य मरुद्भिः सह Skt.
विदच्छब्दः कर्मसाधनश्च द्रष्टव्यः। २. गुहा चा मक्षीन्द्रन्त्वां P.
गणाभिप्रायं चैतदेकवचनम्,। लब्ध३. मरुद्धि P.
धनं मरुद्गणम् Skt. ४. त्वापणिभि० P. D.
१२. विख्यातम्। ५. गाः गुहायां निहिताः सरमाप्रत्यागमन- १३. तृतीयार्थे प्रथमेयम् । गीर्भिः स्तुतिभिः कालोत्तरं मरुद्भिः सह त्वमल- . . . . . अनूषत-नु स्तवने। स्तुवन्ति ब्धाः Skr.
स्तुवन्तु वा ऋत्विजो मत्पुत्रपौत्रा६. अन्विष्य लब्धवानसि Sy.
दयो वा. . . . श्रुतं ख्यातम् Skt. अविन्दः, लब्धवानसि Skt. १४. महान्त P. प्रौढम् Sy. ७. मरुत्संज्ञकान्देवान् ।
१५. कर्मगणमिति P. देवशब्दोऽत्र प्रकृतान् मरुत एवाह Skt. | १६. S. adds सं हि after इन्द्रेण। ८. मन्यतिरर्चतिकर्मा। मन्यते स्तूयते- १७. हिशब्दः पदपूरणः Skt.
साविति मतिरिन्द्रः। ज्ञाता वा मति- १८. ०श्यते स S. विद्वान् ब्राह्मणः Skt.
अवश्यमस्माभिर्द्रष्टव्यः Sy. यथा मतिम्। स्तुतौ ज्ञाने वा। सर्व- | १९. बिभ्युषा P. D. भयवजितेन Sk.
स्तुत्यम् इन्द्रं विद्वासं विप्रं वातद्वत् । Skr. २०. मरुद्गणः D. मरुद्गणं S. ९. कथा D.
| २१. को युवां D. P. युद्धार्थ S.
For Private and Personal Use Only