________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.१.११.४. ]
[ I.6.4. उषोभिः सह। तमिममाश्चर्यं मनुष्याणां निवेदयितुं तान् सम्बोधयन्ति मर्याः। इति ।
आदह स्वधामनु पुनर्ग त्वमेरिरे । दधाना नाम यज्ञियम् ॥४॥
आदह स्वधाम्। अनन्तरमेव वृष्टेमरुतः। अन्नार्थम् । पुनरपि। गर्भत्वम् । प्राप्नुवन्ति । अष्टौ मासान् तिरोभूता वर्तन्ते वर्षाभ्योऽनन्तरम्। आश्चर्येऽहशब्दः । दधानाः। नाम। यज्ञार्हमीदृक् चान्यादृक् चैतादृक् चेत्यादिकम् ।
१. दाहकः रश्मिभिः, प्रतिदिनमुषःकालैर्वा सस्यान् निष्पाद्य अनन्तरम् एव पुनर्ग___ संभूय Sy.
भत्वं गमयन्ति मरुतः Skr. २. आश्चर्याणां D.
एवं वा अन्यथा अस्या ऋचः ३. Omitted by D.
अर्थयोजना। वृष्टेरनन्तरमेव सस्यलक्षण४. ०दयतुं P.
मन्नं पुनर्गर्भत्वम् ईरयन्ति। ईर ५. त्वां S.
गतौ। Skr. ६. माः S. मय्याः D.
११. मासाः S. अथवा सूर्यस्यैवास्तमये मरणमुपचर्य,
१२. भूमा P. व्यत्ययेन बहुवचनं कृत्वा सम्बोधनं
| १३. अहेत्यवधारणार्थः Sy. क्रियते 'हे मर्य' इति Sy.
___अहेति विनिग्रहार्थीय एवशब्दार्थे Skt. व्यत्ययेनात्रैकवचनस्य स्थाने बहुवचनम्।
| १४. हशब्दो P. D. मर्य! माकार! इन्द्र ! Skt. ७. ०तो नाथं P. तोन्नार्क (?) D.
| १५. उदकम् आदित्यमण्डले अन्तरिक्षे वा स्वधाम् उदकं. . . . . . . . . . . . ..
दधानाः Skr. स्वधा अन्नं वा। सस्यलक्षणं चात्रा- १६. नामेति युदकनामपठितम्.... अथवा न्नम् Skr.
नामशब्दः संज्ञावचनः Skt. ८. इतः परं जनिष्यमाणमन्नमुदकं वा १७. यज्ञानाम् S. अनुलक्ष्य Sy.
१८. चातादृक् S. ९. प्रतिसंवत्सरमेवं कुर्वन्तीति दर्शयितुं ___Cf. Sy. ईदृङ चान्यावृत चेत्या. पुनःशब्दः प्रयुक्तः।
दीनि। S reads ईदु ( ? क् ) पुनः अतीताब्दवृष्ट्यनन्तरम् Skr. चातादृ (ड? क्) (चा? चे) त्यादिकम्। १०. एरिरे-अन्तर्भावितण्यादीर गतावित्य- | १९. वर्षास्वोषधीर्जनयित्वा न तावत्येव स्मात् Sy.
कृतार्थीभवन्ति मरुतः। किन्तहि ? देवा मेघमध्ये जलस्य गर्भाकारं ता एव पुनर्गर्भयन्ति उदकदाने प्रेरितवन्तः। जलस्य कर्तारं पर्जन्यं नेति Skt. प्रेरितवन्तः Sy.
वर्षासु ओषधीर्जनयित्वा न तावतद वृष्टः पश्चात् एव उदकं पुनर्गर्भत्वम् कृतार्थीभवन्ति ता एव पुनर्गर्भयन्ति ___ आपादयन्ति मरुतः ...... वा.... उदकदानेन Skr.
For Private and Personal Use Only