________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.6.3. ]
[ १.१.११.३.
अभत्वेऽपि प्रसारणमन्यत्रापि दृष्टम्। युञ्जन्त्य॑स्य॒ काम्या हरी विपक्षसा रथे। शोणा धृष्णू नृवाहसा ॥२॥
युञ्जन्त्यस्य। युञ्जन्ति। अस्य । रथे। कमनीयौ। अश्वो। सव्यदक्षिणयोः पार्श्वयोर्युज्यमानौ। शोणवौँ । शत्रूणां धर्षको। नेतुरस्य वोढारी देवाः।
केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे । समुषद्भिरजायथाः ॥३॥
केतुं कृण्वन् । रात्रौ स्वपतो गतप्रज्ञस्य प्रज्ञोदित इन्द्रे भवति । तमसा तिरोहितरूपाणां गवादीनां रूपं च ज्ञायते।
केतुम् । कृण्वन्। प्रज्ञानरहिताय। पेशश्च। अपेशसे। समजायथास्त्वम् ।
१४
१. अविभुत्वेपि D. अहत्वेऽपि S. ७. रात्रौ निद्राभिभूतत्वेन प्रज्ञानरहिताय २. तस्थुषः is acc. pl. But V.. प्राणिने प्रातः प्रज्ञानं कुर्वन् Sy.
Madhava construes it as | ८. जन्द्र P. D. nom. pl. He remarks that | ९. S. reads प्रज्ञोदयं कुर्वन् for Samprasārana has taken ! प्रज्ञोदित इन्द्रे भवति। place although it is not bba. | १०. तमसो P. Bha is a technical term and रात्रौ अन्धकाररावृतत्वेन अनभिव्यक्तis applied in declension to त्वाद् रूपरहिताय पदार्थाय प्रातरforms of acc. pl., inst. dat. न्धकारनिवारणेन पेशः-रूपमभिand abl. sing., gen. all the व्यज्यमानम् Sy. numbers, and loc. sing. and ११. प्रज्ञाम् Sk. dual. He also explains | १२. षष्ठ्यर्थे चतुर्थी । प्रज्ञारहितस्य Sk. अबिभ्युषः RV. I. IIS similarly. १३. पेशस्वापेशसे P. . But V. Mādhava is evidently पेशः...... रूपं च Sk. wrong. The forms in both अपेशसे रूपवजितस्य।.....यस्य यद्य
the places are acc. pl. and दभिलषितं तस्य तत्तत् संपादयन् Skt. ___not nom. pl.
१४. उदपद्यत Sy. ३. कामयितव्यौ Sy.
सह कान्तिभिस्त्वमजायथाः। जन्मन कामयितव्यावत्कृष्टौ कामसंवादिनी एव प्रभृति त्वं सर्वस्य सर्वाभिलषितवा Skt.
सम्पादी कान्तश्चासीरित्यर्थः। अथवा ४. हरी-एतन्नामानौ द्वावश्वौ Sy. माध्यमिकाः स्तनयित्नुलक्षणा वाच ५. प्रगल्भौ Sy.
उषसस्ताभिः सह त्वमजायथाः जन्मनः प्रगल्भौ, अभिभवितारौ शत्रूणाम् Skt.
प्रभृति गजितेत्यर्थः Skt..
सह कान्तिभिः। वश कान्तो....... ६. नृणामिन्द्रतत्सारथिप्रमुखाणां वोढारौ
आजन्मनः कान्तः असि इष्टप्रदानेन च । Sy.
माध्यमिकाभिः स्तनयित्नुलक्षणाभिः मनुष्यान् प्रति मनुष्याकारस्य वेन्द्रस्य
वाग्भिः उषआख्यैः सह अजायथाः। वोढारौ Skt.
जन्वतः गजिता Skr.
For Private and Personal Use Only