________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.१.११.१ ]
२७
[ I.6.1.
मा नो मर्ता अभि द्रुहन्त॒नूनामिन्द्र गिर्वणः । ईशानो यवया वधम् ॥१०॥
मा नो मर्ताः। मा। अभिद्रुह्यन्तु। इन्द्र ! । अस्माकमङ्गेभ्यः। शत्रवः। गीभिर्वननीय ! । ईश्वरस्त्वम्। पृथक् कुरु। शत्रूणामायुधम्। इति।
__I.6. युञ्जन्ति बध्नमरुषं चरन्तं परि तस्थुषः । रोचन्ते रोचना दिवि ॥१॥
युञ्जन्ति ब्रघ्नम्। युञ्जन्ति । महान्तम्। आरोचमानम्। दिवि। चरन्तम् । परितस्थिवांसो देवा वा लोका वा। रोचन्ते च। रोचनानि नक्षात्राणीन्द्रतेजसा संधुक्षितानि।
१४
____Skr.
१. मभि० P.
१४. परितः तस्थि० s. २. अस्मदीयानां शरीराणाम् अभितो द्रोहं परि सर्वतः यत्र यत्र इन्द्रो गच्छति तत्र ____ मा कुर्युः Sy.
तत्रनं स्तोतारो यष्टारश्च स्तुवन्ति ३. अस्माकं मनुष्याः अभिद्रोहं मा कार्युः
यजन्ति च। अथवा एते स्वार्थसिद्धये
महान्तम् इन्द्रं दीप्तं सर्वतो गच्छन्तं ४. नीयैश्चरस्त्वं D.
नियुञ्जते इति वा। यत्र यत्र इन्द्र५. प्रथक् D. ६. वधं वैरिभिः संपाद्यमानम् Sy.
स्तत्र तत्र मनुष्या इदम् इदं च नः कुरु ___वधं हिंसां हन्तारं वा Skt.
इति याचन्ते। अथवा मातल्यादय ७. MS. D. puts the figure ॥५॥
इन्द्ररथं युञ्जन्ति बध्नादिगुणम् Skr. _here to indicate the end of १५. किच तस्थुषः स्थितस्य व्याप्रियमाthe fifth hymn. No such
णस्य इन्द्रस्य प्रभावेन दीप्यन्ते नक्षnumber is given in P.
त्राणि धुलोके। ....... सूर्यप्रभवश्च ८. यच्छन्ति P.
सुषुम्णः। सुषुम्णः सूर्यरश्मिः। तत्स
म्बन्धात् चन्द्रमा नक्षत्राणि च दीप्यन्ते। ९. प्रध्नं P.
अथवा युजिः उत्पूर्वः अन्तर्णीतण्य_____ आदित्यरूपेणावस्थितम् Sy.
र्थश्च। उद्योजयन्ति वृष्टिकर्माणि १०. स्तुतिभिः हविभिर्वा। तत्कर्तारः
महान्तं दीप्तम् इन्द्रं परितस्थुषः परि___ संबन्धयन्ति Skr.
भ्रमन्तम्। लक्षणार्थे परिः। सोम११. रुश दीप्तौ रुच च। आरुशम् आरोचनं
पानासुरवधश्रद्धया स्थावरजङ्गमावा।...... अरुषं दीप्तम्। गन्तारं त्मकं कृत्स्नं जगत् परिभ्रमन्तम्। के वा। अरुष गतौ। अपि च। शत्रून् इन्द्रम् उद्योजयन्ति इति। सूर्यरश्मयः यज्ञान् वा प्रति गन्तारम् Skr.
अष्टभिः मासैः आत्तं रसं प्रावृडा१२. हिंसकरहिताग्निरूपेणावस्थितम् Sy. रम्भे अर्पयन्तः उद्योजयन्ति इन्द्रं वृष्टौ १३. वायुरूपेण सर्वतः प्रसरन्तम् Sy. Skr.
For Private and Personal Use Only