________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.5.9.]
[ १.१.१०.४. त्वां स्तोमा अवीवृधन्त्वामुक्था शतक्रतो । त्वां वर्धन्तु नो गिरः ॥८॥
त्वां स्तोमाः। त्वाम्। त्रिवृदादयः स्तोमाः। अवीवृधन् । त्वाम् । शस्त्राणि च। शतकर्मन्! । त्वामेव। वर्धयन्तु। अस्माकमपि। गिरः। अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम् । यस्मिन्विश्वानि पौंस्यो ॥६॥
अक्षितोतिः। अक्षीणरक्षणोऽपि। भजेत। अनेकपुरुषयुक्तम् । इमम्। संग्रामम् । यस्मिन्। सर्वाणि । बलानि शत्रूणाम्। प्रादुर्भवन्ति ।
8. A Trivịt hymn is composed वचनं शस्त्रमात्रवचनं वा। आज्य
of three stanzas and is of प्रउगे प्रातःसवने मरुत्वतीयनिष्केthree kinds—(1) Udyati, (2) वल्ये माध्यंदिने वैश्वदेवाग्निमारParivartini, and (3) kulāyini. तोक्थषोळश्याश्विनानि परस्मिन् Skr. Each of these is further sub- ५. हे बहुकर्मन् बहुप्रज्ञ वा Skr. divided into three kinds:- | ६. स्तुतयः Sk. Trcabhāga, (2) Avapa, and | ७. अक्षिताअन्येनाहिसिता अक्षीणा वा ऊतिः (3) Paricarā farazit festifa पालनं यस्य सोऽक्षितोतिः Skt. स प्रथमया, तिसृभ्यो हिङ्करोति स मध्य- ८. भजेतमनेक० P., सम्भजतु. . . . . मया, तिसृभ्यो हिङ्करोति स उत्तमयोद्य- सोमलक्षणमन्नं सम्भजेत् पिबेत् .. वाजः affraait facela: Tāņdya 2.1.1. पीतः सर्वसामर्थ्यानि जनयतीत्यर्थः Skt. तिसृभ्यो हिङ्करोति स पराचीभिः, अस्मिन् संग्रामे अस्मद्रक्षार्थ सन्निहितोतिसृभ्यो हिङ्करोति सपराचीभिः तिसृभ्यो ऽस्तु Skr. हिङ्करोति स पराचीभिः परिवर्तिनी- ९. प्रकृतौ विकृतिषु व प्रवर्तमानत्वेन सहferant facefa: Tāņdya 2. 2. 1. नसंख्यायुक्तम् Sy. योद्धृसहस्रयुक्तं... तिसृभ्यो हिङ्करोति स पराचीभिः,
.... स्तुतिसहस्रयुक्तम् Skt. तिसृभ्यो हिङ्करोति या मध्यमा
१०. पुंस्त्वानि बलानि वर्तन्ते Sy. पौंस्या सा प्रथमा योत्तमा सा मध्यमा या
बलनामैतत्। हस्त्यश्वरथपदातिलक्षणानि प्रथमा सोत्तमा, तिसृभ्यो हिङ्करोति
बलानि । . . . यस्मिन् बलानि सर्वाणि योत्तमा सा प्रथमा या प्रथमा सा मध्यमा
सामर्थ्यलक्षणानि .... अथवा यस्मिन् या मध्यमा सोत्तमा, कुलायिनीत्रिवृतो
विश्वानि पौंस्येति इन्द्रविशेषणम्। fargfa: Tāņdya 2. 3. 1.
यस्मिन्निन्द्रे सर्वाणि बलानि यः सर्वैर्ब२. सामगानां स्तोत्राणि Sy. अस्मदीयो- लैबलवान् यो महाबल इत्यर्थः Skt.
द्गातृप्रयुक्तानि स्तोत्राणि Skr. ११. Omitted by S. ३. वर्धितवन्तः Skt. वर्धयन्ति Skr. १२. Madhava ignores the word ४. उक्थं तृतीयसवने होतुः शस्त्रविशेष- इन्द्रः
For Private and Personal Use Only