________________
Shri Mahavir Jain Aradhana Kendra
1.92.3.]
४५४
उद॑पप्तन्नरु॒णा भा॒नवो॒ वृथा॑ स्वा॒युजो॒ अरु॑षी॒र्गा अ॑यु॒क्षत । अक्र॑न्द्र॒पासो॑ व॒युना॑नि पू॒र्वथा॒ रुश॑न्त॑ भा॒नुमरु॑षीरशिश्रयुः ||२॥
www.kobatirth.org
उदपप्तन्। उदपप्तन्। अरुणाः। दीप्तयः। अनायासेन। स्वयमेव युज्यमानाः । आरोचमाना आत्मीयाः। गाश्चाश्वंभूताः । अयुक्षत रथेऽयोजयन् । पूर्वेष्विवाहःसु। प्रज्ञानानि। अक्कॄ
9
१०
११
१२
ण्वन् । दीप्यमानम् । आदित्यम् । उषसः । श्रयन्ति । आरोचमानाः ।
उदगमन् Sy.
उत्पतन्ति उद्गच्छन्ति Sk.
अच॑न्ति॒ नारी॑र॒पसो॒ न वि॒ष्टिः समा॒नेन॒ योज॑ने॒ना प॑रा॒वत॑ः । इषं॒ वह॑न्तीः सु॒कृते॑ सु॒दान॑वे॒ विश्वे॑दह॒ यज॑मानाय सुन्व॒ते ॥ ३ ॥
१. ०दप्त० M.
૧૫
१६
अर्चन्ति नारीः। अर्चन्ति । उषसः । आपः । इव । प्रवेशनैः । एकेन । उद्योगेन । अपश्चि
२. आरोचमानाः Sy.
३. सुखेन रथ आयोक्तुं शक्याः Sy. सुखमायुज्यन्ते या रथेषु ताः स्वायुजः ।
Sk.
४. शुभ्रवर्णाः Sy. गमनस्वभाविकाः Sk.
५. उषसामुपयोजनानि गाव इहोच्यन्ते Sk. ६. ०२चश्वाभू० P. ०श्वाश्चभू० M. पूर्वमुत्थितान् रश्मीन् ईदृशीः स्ववाहनभूताश्चतुष्पदीर्गाः Sy.
७. आत्मीया बडवाः । .. युञ्जन्ति Sk. ८. कालेषु Sk.
६. सर्वेषां
प्राणिनाम्
उषःकाले
जाते हि सर्वे प्राणिनो ज्ञानयुक्ता भवन्ति Sy. प्रकाशद्वारेण Sk.
१०. ० नान्न्यकृ० P.
११. स श्रपय० P.
Acharya Shri Kailassagarsuri Gyanmandir
तेन सहैकीभवन्तीत्यर्थः Sy.
आदित्य एव प्रलीयन्ते इत्यर्थः Sk.
१२. गमनस्वाभाविकाः Sk. १३. ०री M.
[ १.६.२४.३.
१४. नभः प्रदेशम् Sy.
प्रकाशत्वापादनेनाभिपूजितं कुर्वन्तीत्यर्थः । किम् ? सामर्थ्यात् त्रैलोक्यं दिवं वा Sk.
१५. नेत्र्यः Sy.
१६. युद्धकर्मणोपेताः पुरुषा यथा स्वकीयैरायुधैर्घाटीमुखेन सर्वं देशं व्याप्नुवन्ति तद्वत् Sy.
१७. निवेशकैः स्वकीयैस्तेजोभिः Sy.
नार्यः कर्मवत्य इव कर्मभिः । उपलेपनादिकर्मभिर्गृहाद्यभिपूजितं कुर्वन्ति तद्वदित्यर्थः Sk.
For Private and Personal Use Only
१८. समानेन योजनेन । सर्वैः प्रकाशैः । प्रकाशकत्वेन युज्यमानत्वादयोजन इहादित्य उच्यते । सहयोगलक्षणे चैषा तृतीया । आत्मनः समानेन सर्वप्रकाश्यानां वा साधारणेन प्रकाशयित्राssदित्येन सहेत्यर्थः । अथवा प्रकाश्यैयुज्यमानत्वादयोजन इह प्रकाश एवोच्यते । करणे एवैषा तृतीया । सर्वप्रकाश्यसाधारणेन प्रकाशेनार्चन्तीत्यर्थः Sk.
१६. ० द्योकेन P.
० केनोनेन M.