SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १.६.२४.४. ] www.kobatirth.org [ I.92.4. १ ३ ६ माय (? )। अन्नम् । वहन्त्यः । सुकर्मणे । सुदानाय । विश्वानि । एव । अपेक्षितानि च । यजमानाय । सुन्वते । वहन्त्यः । ४५५ अधि॒ पेशो॑सि वपते नृ॒तूरि॒वापो॑र्ण॒ते॒ वच॑ उ॒स्रेव॒ बज॑हम् । ज्योति॒र्विश्व॑स्मै॒ भुव॑नाय कृ॒ण्व॒ती गावो॒ न व्र॒जं व्युषा । र्तमः ॥४॥ ८ ह ११ अधि पेशांसि । अधिवपते । आश्लिष्टानि तमांसि । नापित इव केशान् तमोभिराच्छादितं ८. वेशांसि P. ६. अधि उपरि Sk. १०. ०धिपवते M. आधिक्येन Acharya Shri Kailassagarsuri Gyanmandir १२ १५ १६ १७ १६ १३ वक्षश्च । अपोर्णुते । गौरिव । ऊधो दोहाय । ज्योतिः। विश्वस्मै । भुवनाय । कृण्वती । यथा । गावः । I १. आ पश्चिमायाः is suggested for अपश्चिमाय । आ दूरदेशाद् आ पश्चिमदिग्भागात् । ... कृत्स्नं जगदयुगपदेव व्याप्नुवन्तीत्यर्थः Sy. आ परावतो दूराद् अन्तात् । समस्तं त्रैलोक्यं दिवञ्चेत्यर्थः Sk. २. प्रयच्छन्त्य इत्यर्थः Sy. प्रापयन्त्यः । अन्नं ददत्य इत्यर्थः Sk. ३. कल्याणीदक्षिणा ऋत्विग्भ्यो ददते यजमानाय Sy. शोभनहविर्दायिने Sk. ४. सर्वमेव Sy. विश्वा इति चतुर्थ्येकवचनस्याकारः । सर्वस्मै यजमानाय Sk. ५. इहेति निपातौ पदपूरणी Sk. ६. च is irrelavent and unneces sary. V. M. seems to ignore अह unless it may be supposed that is paraphrased by ७. सोमाभिषवं कुर्वते Sy; Sk. * आ॒व॒रित्या॑वः । PP. स छिनत्ति । ... नृन् तूर्वति केशेन रिक्तीकरोतीति नृतुर्नापितः । यथा केशान्निःशेषेण छिनत्ति, एवमुषा अप्यन्धकारं समूलं हिनस्तीत्यर्थः । यद्वा | नृतुरिव नृत्यन्ती योषिदिव । पेशांसि । रूपनामैतत् । सर्वैर्दर्शनीयानि रूपाण्युषा अधिवपते स्वात्मन्यधिकं धारयति Sy. पिः केशश्मश्रुवपन इत्यादि मुण्डने प्रसिद्धः । मुण्डयत्युषाः केशस्थानीयं तमः प्रकाश्यानामर्थानामपनयतीत्यर्थः Sk. ११. अधिवपते । आश्लिष्टानि तमांसि omitted by P. पेशांसि प्रकाश्यानि रूपाणि Sk. १२. बर्जहं पयस उत्पत्तिस्थानं दोहनसमये उत्रा गौर्यथाऽऽविष्करोति तद्वत् ... बर्जहम् । वृङ् सम्भक्तौ । वृणीते सम्भजति गामिति बः पयः... .. तज्जहातीति Sy. १३. पक्ष० M. स्वकीयमुरः प्रदेशम् Sy. १४. ०० P. अपोण्ठते तमसानाच्छादितं करोति । स्वयमाविर्भवतीत्यर्थः Sy. प्रकाशयति Sk. १५. ब्रु ? ( भृ) भरणे । प्राणिनां भरणसमर्थत्वाद् बस् ? (र् ) इति क्षीरमुच्यते । तज्जहातीति वर्जहम् ऊधः । गौरिव क्षीरपूर्णमूध इत्यर्थः Sk. १६. प्रकाशं कुर्वती Sy. १७. सर्वस्य भूतजातस्यार्थाय Sk. १८. यथा गावः स्वकीयं गोष्ठं स्वयमेव शीघ्रं व्याप्नुवन्ति, एवं स्वयमेव प्राचीं दिशं प्राप्य...। विवृतमपश्लिष्टमकरोत् Sy. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy