________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५६
[ १.६.२५.१.
I.92.6. ] व्रजं व्यावृण्वन्ति । एवं तमः स्वेन ज्योतिषा व्यावृणोति।
प्रत्यर्ची रुशदस्या अदर्शि वि तिष्ठते बाधते कृष्णमभ्वम् । स्वरुं न पेशो विदथेष्वजञ्चित्रं दिवो दुहिता भानुमंश्रेत् ॥५॥
प्रत्यर्चिः। उपसः । दीप्तिः। प्रतिदृश्यते । श्वेता। विविधं च । गच्छत्यचिः। बाधते च। तमः। महत् । स्वरूम् । इव। रूपम् । गृहेषु। अञ्जन्तीति। चित्रम्। दिवः। दुहिता । भानुम् । उदश्रेद् यूपमिवोत्थापयति । स्वरूमान्यूपः स्वरूरिति ।
अतारिष्म तमसस्पारमस्योषा उच्छन्ती वयुना कृणोति । श्रिये छन्दो न मयते विभाती सुप्रतीका सौमनसायाजीगः ॥६॥ अतारिष्म। नैशस्य । तमसः । पारम् । वयं तीर्णवन्तः । उषाः । व्युच्छन्ती। प्रज्ञानानि च ।
१:
१. तमस्तेन P. तमस्थेन D.
श्रयत्येवम् Sk. २. स्वेन ज्योतिषा व्याप्नोतीत्यर्थः । किम् ? ६. द्रूपम् P. रुप M. ___उच्यते तमः शार्वरम् Sk.
तद्वन्नभसि स्वकीयं ... रूपमुषाऽनक्ति ३. तेजः Sy.
संश्लिष्टं करोति Sy. ४. दीप्यमानम् Sy.
| १०. यज्ञेषु Sy. ज्योतिः रुशद्दीप्यमानम् Sk. | ११. चायनीयम् Sy. विचित्र पूज्यं वा Sk. ५. ०न्त्य P. M.
१२. दयुलोकादुत्पन्नोषाः Sy. सर्वासु दिक्षु विविधमवतिष्ठते व्याप्नो- दयुप्रभवत्वादुषा दिवो दुहितेत्यातीत्यर्थः Sy.
ख्यायते Sk. त्रीनपि लोकान् प्रति Sk. १३. भ्या० M. दीप्तिम् Sk. ६. अपसारयति Sy.
१४. युवमि० P. श्रयति। प्रतिक्षणं दीप्ता अपनयति Sk.
रूपान्तरीभवतीत्यर्थः Sk. ७. कृष्णवर्ण शार्वरं तमः Sk. १५. न्युव P. न्यूप D. M. ८. स्वरूपम् M. स्वरुम् is suggested | स्वरुमान् and स्वरुरिति are for स्वरूम्।
suggested for स्वरूमान् and स्वरुनाम्ना शकलेन युक्तं यूपं यथाऽऽ- स्वरूरिति ज्येनाध्वर्यवः अञ्जन् अञ्जन्ति Sy. | १६. समाप्तिप्रदेशम् Sy. यूपस्य यः प्रथमशकलः पश्वजनार्थ- १७. निस्संशयं प्राप्ता वयम् Sk. मुपादीयते स स्वरुरित्युच्यते। प्रथ- | १८. ०षः P. D. M. मार्थे चैषा द्वितीया। यथा स्वरुः पेश १६. ०न्ति P. नेशं तमो वर्जयन्ती Sy. आज्यसम्बन्धादुज्ज्वलरूपं विदथेष्वजन् । तमांसि विवासयन्ती Sk.
For Private and Personal Use Only